________________
३८६
श्री आचाराङ्ग सूत्रम्, द्वितीय श्रुतस्कन्ध दाराणि वा गोपुराणि वा अन्नयरंसि वा तह / नो उ। से भि० से जं० जाणे तिगाणि वा चउक्काणि वा चच्चराणि वा चउम्मुहाणि वा अन्नयरंसि वा तह. नो उ०॥ से भि० से जं. जाणे इंगालदाहेसु वा खारदाहेसु वा मडयदाहेसु वा मडयथूभियासुवा, मडयचेइएसु वा अन्नयरंसि वा तह थं० नो उ॥से जंजाणे नइयायतणेसुवा पंकाययणेसु वा ओघाययणेसु वा सेयणवहंसि वा अन्नयरंसि वा तह थं० नो उ०। से भि० से जं जाणे नवियासु वा मट्टियखाणियासु वा नवियासु गोप्पहेलियासु वा गवाणीसु वा खाणीसु वा अन्नयरंसि वा तह. थं० नो उ०॥से जंजा डागवच्चंसि वा सागव मूलग हत्थंकरवच्चंसि वा अन्नयरंसि वा तह नोउ वो०॥से भि० से जं असणवणंसि वा सणव धायइव केयइवणंसि वा अम्बव० असोगव नागव० पुन्नागव चुल्लागव० अन्नयरेसु तह. पत्तोवेएसु वा पुष्फोवेएसु वा फलोवेएसु वा बीओवेएसु वा हरिओवेएसु वा नो उ० वो०॥१६६॥
___ छाया- स भिक्षुर्वा स यत् पुनः जानीयात् इह खलु गृहपतिर्वा गृहपतिपुत्रा वा, कन्दानि वा यावत् बीजानि वा परिशाटितवन्तः परिशाटयन्ति, परिशाटयिष्यन्ति वा अन्यतरस्मिन् वा तथाप्रकारे स्थंडिले नो उच्चारप्रस्रवणं व्युत्सृजेत्॥ स भि० वा स यत् पुनः जानीयात् इह खलु गृहपतिर्वा गृहपतिपुत्रा वा शालीन् वा व्रीहीन् वा मुद्गान् वा माषान् वा कुलत्थानि वा यवान् वा यवयवान् वा उप्जवन्तो वा वपन्ति वा वप्स्यन्ति वा अन्यतरस्मिन् वा तथाप्रकारे स्थंडिले नो उच्चारप्रस्रवणं व्युत्सृजेत्। स भि० स यत् पुनः एवं जानीयात् आमोकानि (कचवरपुजाः) वा घासाः (बृहत्यो भूमिराजयः) वा भिलुकानि [ श्लक्षणभूमिराजयः] वा विजलानि वा स्थाणवो वा कडवानि वा प्रगत वा दरयो वा प्रदुर्गाणि वा समानि वा विषमाणि वा अन्यतरस्मिन् वा तथाप्रकारे स्थंडिले वा नो उच्चारप्रस्रवणं व्युत्सृजेत्॥स भि. स यत् पुनः स्थं जानीयात्मानुषरन्धनानि वा महिषकरणानि वा वृषभक० अश्वक कुक्कुटक. मर्कटक हयक लावकक० चटकक तित्तरिक कपोतक कपिंजलक• अन्यतरस्मिन् वा तथा स्थं उ० प्रस्रवणं नो व्युः ॥स भि. स यत् पुनः जानीयात् वेहानसस्थानेषु वा गृध्रपृष्ठस्थानेषु वा तरुपतनस्थानेषुवा मेरुपतनस्थानेषु वा विषभक्षणस्थानेषु वा अग्निपतनस्थानेषु वा अन्यतरस्मिन् वा तथा स्थं नो उ० व्युत्सृजेत्। स भि० स यत् पुनः एवं जानीयात् आरामेषु वा उद्यानेषु वा वनेषु वा वनषंडेषु वा देवकुलेषु वा सभासु वा प्रपासु वा अन्यतरस्मिन् वा तथा. स्थं नो उ० व्युः॥स भि० स यत् पुनः एवं स्थं जानीयात् अट्टालिकेषु वा चरिकेषु वा द्वारेषु वा गोपुरेषु वा अन्यतरस्मिन् वा तथा स्थं नो उ० व्युः। स भि० स यत् पुनः एवं स्थं जानीयात्