________________
दशम अध्ययन
३८१ पीढंसि वा मंचंसि वा मालंसि वा अटेंसि वा पासायंसि वा अन्नयरंसि वा थं. नोउ।से भि० से जं पुण• अणंतरहियाए पुढवीए ससिणिद्धाए पु० ससरक्खाए पु० मट्टियाए मक्कडाए चित्तमंत्ताए सिलाए चित्तमंत्ताए लेलुयाए कोलावासंसि वा दारुयंसि वा जीवपइट्ठियंसि वा जाव मक्कडासंताणयंसि अन्न तह थं० नो उ०।१६५।
छाया- स भिक्षुर्वा० उच्चारप्रस्त्रवणक्रियया बाध्यमानः स्वकीयस्य पादपुञ्छनस्य अस्वकीयः (अस्वकीयस्य) ततः पश्चात् साधर्मिकं याचेत।स भिक्षुर्वा० स यत् पुनः स्थंडिलं जानीयात्- साण्डं तथा० स्थंडिले नो उच्चारप्रस्त्रवणं वयुत्सृजेत्॥ स भिक्षुर्वा यत् पुनः स्थं अल्पप्राणं यावत् ससन्तानकं तथा० स्थं उच्चार व्युत्सृजेत्।
स भिक्षुर्वा० सं यत् अस्वप्रतिज्ञया एकं साधर्मिकं समुद्दिश्य वा अस्व. बहून् साधर्मिकान् स० अस्वप्रतिज्ञया एकां साधर्मिी स० अस्वप्र. बह्वीः साधर्मिणीः स. अस्व० बहून् श्रमण प्रगणय्य २ स प्राणानि ४ यावत् औदेशिकं चेतयति, तथा स्थंडिलं पुरुषान्तरकृतं यावत् बहिः नीतं वा अनीतं वा अन्यतरस्मिन् वा तथाप्रकारे स्थं उच्चार० नो व्युत्सृ०॥ स भिक्षुर्वा स यत् पुनः बहून् श्रमण-ब्राह्मण-कृपण-वनीपकातिथीन्समुद्दिश्य प्राणानि भूतानि जीवान् सत्त्वानि यावत् औद्देशिकं चैतयति, तथा स्थंडिलं पुरुषान्तरकृतं यावत् बहिः अनीतं अन्यतरस्मिन् वा तथाप्रकारे स्थंडिलेनो उच्चारप्रस्त्रवणं०॥अथ पुनरेवंजानीयात्-अपुरुषान्तरकृतं यावत् बहिः नीतं वा अन्यतरस्मिन् वा तथाप्रकारे स्थंडिले उच्चार व्युः॥ स भिक्षुर्वा यत् अस्वप्रतिज्ञया कृतं वा कारितं वा प्रामित्यं वा छिन्नं वा घृष्टं वा मृष्टं वा लिप्तं वा संमृष्टं वा संप्रधूपितं वा अन्यतरस्मिन् वा तथाप्रकारे स्थं नो उ।स भिक्षुर्वा स यत् पुनः स्थं जानीयात् इह खलु गृहपतिर्वा गृहपतिपुत्रा वा कन्दानि वा यावत् हरितानि वा अभ्यन्तरतः वा बहिर्वा निष्काशयंति, बहितो वा अभ्यन्तरे समाहरन्ति अन्यतरस्मिन् वा तथा स्थं नो उच्चार०॥ स भिक्षुर्वा स यत् पुनः स्थं जानीयात् स्कन्धे वा पीठे वा मंचे वा माले वा अट्टे वा प्रासादे वा अन्यतरस्मिन् वा तथा० स्थं नो उच्चार॥स भिक्षुर्वा स यत् पुनः अनन्तरहितायां पृथिव्यां सस्निग्धायां पृथिव्यां सरजस्कायां पृथिव्यां मृत्तिकायां मर्कटायां चितवत्यां शिलायां चित्तवति लेष्टौ घुणावासे वा दारुके वा जीवप्रतिष्ठे वा यावत् मर्कटासन्ताने अन्यतरस्मिन् तथाप्रकारे स्थंडिले नो उच्चारप्रस्रवणं व्युत्सृजेत्।
पदार्थ- से भि०-वह साधु अथवा साध्वी। उच्चारपासवणकिरियाए-मल-मूत्र की बाधा से। उब्बााहिजमाणे-पीड़ित होता हुआ। सयस्स-स्वकीय-अपने। पायपुंछणस्स-मूत्र आदि परठने वाले पात्र के। असईए-न होने पर। तओ पच्छा-तत्पश्चात्। साहम्मियं-साधर्मिक साधु से पात्र की। जाइज्जा-याचना करे, जिसके द्वारा मल मूत्र की बाधा को टाल सके। इससे यह सिद्ध होता है कि साधु मल-मूत्र के वेग को रोके नहीं। अब