________________
३३३
पञ्चम अध्ययन, उद्देशक २ से भिक्खू वा. गामाणुगामं दुइज्जमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा, इमंसिखलु विहंसि बहवे आमोसगावत्थपडियाए संपिंडिया गच्छेज्जा, णो तेसिं भीओ उम्मग्गेणं गच्छेज्जा जाव गामा दूइजिजा।से भि० दूइजमाणे अंतरा से आमोसगा पडियागच्छेज्जा, ते णं आमोसगा एवं वदेजा- आउसं ! आहरेयं वत्थं देहि णिक्खिवाहि जहा रियाए णाणत्तं वत्थपडियाए, एयं खलु. जइज्जासि, तिबेमि॥१५१॥
छाया- स भिक्षुर्वा भिक्षुकी वा नो वर्णवन्ति वस्त्राणि विवर्णानि कुर्यात् विवर्णानि न वर्णवन्ति कुर्यात् अन्यद् वा वस्त्रं लप्स्ये इति कृत्वा नो अन्योन्यस्मै दद्यात्, नो प्रामित्यं कुर्यात् नो वस्त्रेण वस्त्रपरिणामं कुर्यात् नो परम् उपसंक्रम्य एवं वदेत्- आयुष्मन् श्रमण! समभिकांक्षसि मे वस्त्रं धारयितुं वा परिहर्तुं वा स्थिरं वा सत् नो परिच्छिन्द्य २ परिष्ठापयेत्, यथा ममेदं वस्त्रं पापकं परो मन्यते परं च अदत्ताहारि प्रतिपथे प्रेक्ष्य तस्य वस्त्रस्य निदानाय नो तेभ्यो भीतः उन्मार्गेण गच्छेत् यावत् अल्पोत्सुकः ततः संयतमेव ग्रामानुग्रामं दूयेत।
स भिक्षुर्वा भिक्षुकी वा ग्रामानुग्रामं दूयमानः-गच्छन् अन्तरा-अन्तराले विहं - (अरण्यं) स्यात् स यत् पुनः विहं. जानीयात् , अस्मिन् खलु विहे बहवः आमोषकाः वस्त्रप्रतिज्ञया संपिंडिताः गच्छेयुः नो तेभ्यो भीतः उन्मार्गेण गच्छेत् यावत् ग्रामानुग्रामं दूयेत। सभिक्षुर्वा भिक्षुकी वा दूयमानः अन्तरा तस्य आमोषकाः प्रतिज्ञया आगच्छेयुः। ते आमोषकाः एवं वदेयुः-आयुष्मन् श्रमण ! आहर ? इदं वस्त्रं ? देहि ? निक्षिप ? यथा ईर्यायां नानात्वं वस्त्रप्रतिज्ञया, एवं खलु तस्य भिक्षोः २ सामग्र्यं यत् सर्वाथैः समित्या सहितः सदा यतेत, इति ब्रवीमि।
-पदार्थ-सेभि-वह साधुअथवा साध्वी।वण्णमंताई-वर्णवाले।वत्थाइं-वस्त्रों को विवण्णाइंविवर्ण। नो करिज्जा-न करे। विवण्णाई-वर्ण रहित-सुन्दरता रहित वस्त्रों को। वण्णमंताई-वर्ण युक्त। न करिजा-न करे।वा-या।अन्नं-अन्य। वत्थं-वस्त्र।लभिस्सामि-प्राप्त करूंगा।तिकटु-ऐसा विचार करके। अन्नमन्नस्स-परस्पर किसी एक साधु को वस्त्र। नो दिजा-नदे। पामिच्चं-वस्त्र को उधार न दे। वत्थेण-वस्त्र से। वत्थपरिणाम-वस्त्र की अदला-बदली। नो कुज्जा-न करे। परं उवसंकमित्तु-पर-अन्य साधु के पास जाकर। एवं-इस प्रकार। नो वदिज्जा-न कहे। आउसो०-हे आयुष्मन् श्रमण! क्या तू। मे-मेरा। वत्थं-वस्त्र। धारित्तए वा-धारण करना अथवा। परिहरित्तए वा-पहरना। समभिकंखसि-चाहता है। थिरं वा संतं-दृढ़ वस्त्र होने पर। पलिच्छिंदिय २-खण्ड-खण्ड करके। नो परिट्ठविजा-परठे नहीं। जहा-जैसे। मेयं-मेरे इस वस्त्र को यावत्। परो मन्नइ-अन्य व्यक्ति निकृष्ट मानता है ऐसा विचार करके न परठे। च-पुनः।णं-वाक्यालंकार में है। परं-अन्य गृहस्थ। अदत्तहारी-बिना दिए लेने वाला अर्थात् चोर। पडिपहे-मार्ग में सामने आते हुए को। पेहाए-देख कर। तस्स वत्थस्स-उस वस्त्र के। नियाणाय-रखने के लिए। तेसिं-उनसे। भीओ-डर कर।