________________
चतुर्थ अध्ययन, उद्देशक २
२९९
वा महालया इ वा पयायसाला इ वा विडिमसाला इ वा पासाइया इ वा जाव पडिरूवाति वा एयप्पगारं भासं असावज्जं जाव भासिज्जा ॥ से भिक्खू वा० बहुसंभूया वणफला (अंबा) पेहाए तहावि ते नो एवं वइज्जा, तंजहा - पक्काइ वा पायखज्जाइ वा वेलोइया इ वा टाला इ वा वेहिया इ वा, एयप्पगारं भासं सावज्जं जाव नो भासिज्जा ॥
सेभिक्खू बहुसंभूया वणफला अंबा पेहाए एवं वइज्जा, तं - असंथडा इ वा बहुनिवट्टिमफला इ वा० बहुसंभूया इ वा भूयरूवत्ति वा, एयप्पगारं भा० असा० ॥ से० बहुसंभूया ओसही पेहाए तहावि ताओ न एवं वइज्जा, तंजहापक्का इ वा नीलिया इ वा छबीइया इ वा लाइमा इ वा भज्जिमा इ वा बहुखज्जा इ वा, एयप्पगा० नो भासिज्जा ॥
to बहु हा तहावि एवं वइज्जा, तं० - रूढा इ वा बहुसंभूया इ वा थिरा इ वा ऊसढा इ वा गब्भिया इ वा पसूया इ वा, ससारा इ वा एयप्पगारं भासं असावज्जं जाव भासिज्जा ॥ १३८ ॥
छाया - स भिक्षुर्वा भिक्षुकी वा मनुष्यं वा गोणं वा महिषं वा मृगं वा पशुं वा पक्षिणं वा सरीसृपं वा जलचरं वा स तं परिवृद्धकायं प्रेक्ष्य नैवं वदेत् - स्थूल इति वा प्रमेदुर इति वा वृत्त इति वा वध्य इति वा (वाहन योग्य इति वा ) पाच्य इति वा, एतत्प्रकारां भाषां सावद्यां यावत् नो भाषेत ।
• स भिक्षुर्वा भिक्षुकी वा मनुष्यं वा यावत् जलचरं वा स तं परिवृद्धकार्य प्रेक्ष्य एवं वदेत्-परिवृद्धकायः इति वा, उपचितकाय इति वा स्थिरसंहनन इति वा, सशोणित इति वा बहुप्रतिपूर्णइन्द्रिय इति वा एतत्प्रकारां भाषां असावद्याम् यावद् भाषेत ।
स भिक्षुर्वा २ विरूपरूपाः गाः प्रेक्ष्य नो एवं वदेत्, तद्यथा - गावः दोह्या-दोहन योग्या इति वा दम्य इति वा गोरहक इति वा वाहनयोग्य इति वा रथयोग्य इति वा, एतत्प्रकारां भाषां सावद्यां यावत् नो भाषेत ।
स भिक्षुर्वा विरूपरूपाः गाः प्रेक्ष्य एवं वदेत्, तद्यथा- - युवा गौरिति वा धेनुरिति वा रसवतीति वा, ह्रस्व इति वा महान् इति वा महापया इति वा संवहन इति वा, एतत्प्रकारां भाषां असावद्यां यावत् अभिकांक्ष्य भाषेत ।
भिक्षुर्वा तथैव गत्वा उद्यानानि पर्वतान् वनानि वा वृक्षान् महतः प्रेक्ष्य नैवं वदेत्, तद्यथा - प्रासाद योग्य इति वा तोरणयोग्य इति वा गृहयोग्य इति वा फलकयोग्य इति वा अर्गलायोग्य इति वा, नौ योग्य इति वा उदक० द्रोणयोग्य इति वा पीठचंगबेरलांगलकुलि