________________
द्वितीय अध्ययन, उद्देशक २
१८९
वुत्तपुव्वं भवइ-जे इमे भवंति समणा भगवंतो जाव उवरया मेहुणाओ धम्माओ, नो खलु एएसिं भयंताराणं कप्पइ आहाकम्मिए उवस्सए वत्थए, से जाणिमाणि अम्हं अप्पणो सयट्ठाए चेइयाई भवंति, तं - आएसणाणि वा जाव गिहाणिवा, सव्वाणि ताणि समणाणं निसिरामो, अवियाई वयं पच्छा अप्पणो सयट्ठाए चेइस्सामो, तं - आएसणाणि वा जाव, एयप्पगारं निग्घोसं सुच्चा निसम्म जे भयंतारो तहप्प आएसणाणि वा जाव गिहाणि वा उवागच्छंति इयराइयरेहिं पाहुडेहिं वट्टंति, अयमाउसो ! वज्जकिरिया यावि भवइ ॥ ८२ ॥
छाया - इह खलु प्राचीनं वा ४ यावत् कर्मकर्यो वा तेषां च एवमुक्त-पूर्वं भवतिये इमे भवंति श्रमणाः भगवन्तो यावत् उपरताः मैथुनाद् धर्मात्, नो खलु एतेषां भयत्रातॄणां कल्पते आधाकर्मिकं उपाश्रये बसितुं, अथ यानि इमानि अस्माभिः आत्मनः स्वार्थाय चेतितानि भवन्ति, तद्यथा - आदेशनानि वा यावत् गृहाणि वा सर्वाणि तानि श्रमणेभ्यो निसृजामः । अपि च वयं पश्चाद् आत्मनः स्वार्थाय करिष्यामः । तद्यथा आदेशनानि वा यावत् तत् प्रकारं निर्घोषं श्रुत्वा निशम्य ये भयत्रातारः तथाप्रकाराणि आदेशनानि वा यावत् गृहाणि वा उपागच्छन्ति इतरेतरेषु प्राभृतेषु वर्तन्ते अयमायुष्मन् ! वर्ज्यक्रिया चापि भवति ।
पदार्थ - इह - इस संसार में । खलु - वाक्यालंकार में है । पाईणं ४- पूर्वादि दिशाओं में कई एक श्रद्धालु व्यक्ति होते हैं यथा । जाव - यावत् । कम्मकरीओ-दासी आदि वे सब । एवं वुत्तपुव्वं भवइ - वे परस्पर ऐसा कहते हैं। जे- जो । इमे ये । समणा - श्रमण। भगवंतो भगवान्। जाव- यावत् । मेहुणाओ धम्माओ-मैथुन धर्म से। उवरया-उपरत हैं। खलु - पूर्ववत् । एएसिं-इन । भयंताराणं- भगवन्तों को । आहाकम्मिए-आधाकर्मिक । उवस्सए - उपाश्रय में । वत्थए - वसना । नो कप्पड़ नहीं कल्पता है । से- वह । जाणि-जो । इमाणि-ये । अम्हंहमने। अप्पणो-अपने। सयट्ठाए- निजी प्रयोजन के लिए। चेइयाइं भवंति - ये विशाल मकान बनाए हैं। तं - जैसे कि । आसणाणि वा लोहकारशाला । जाव- यावत् । गिहाणि - तलघर आदि । ताणि-वे । सव्वाणिसब। समणाणं-इन श्रमणों के लिए । निसिरामो दे देते हैं । अवियाई-अपि च । वयं हम । पच्छा - बाद में । अप्पणी सयट्ठाए-अपने लिए और मकान । चेइस्सामो-बना लेंगे। तं०-जैसे कि । आएसणाणि-लोहकार शाला आदि। जाव-यावत् तलघर आदि। एयप्पगारं - इस प्रकार के । निग्घोसं निर्घोष - वचन को । सुच्चासुनकर। निसम्म - हृदय में विचार कर । जे जो । भयंतारो - मुनिराज । तहप्पगा० - तथाप्रकार के । आएसणाणिलोहकारशाला।जाव-यावत् । गिहाणि वा- तलघर आदि में । उवागच्छंति-आकर ठहरते हैं और । इयराइयरेहिं पाहुडेहिं-छोटे-बड़े दिए हुए घरों को । वट्टंति-वर्तते हैं-उपयोग में लाते हैं । अयमाउसो-हे आयुष्मन् शिष्य ! वज्जकिरिया यावि भवइ - यह वर्ज्य क्रिया होती है।
मूलार्थ - संसार में पूर्वादि दिशाओं में बहुत से ऐसे श्रद्धालु गृहस्थ यावत् दास-दासी