________________
१४८
श्री आचाराङ्ग सूत्रम्, द्वितीय श्रुतस्कन्ध मत्तेण अस्सिं पडिग्गहगंसि वा पाणिंसि वा निहटु उचित्तु दलयाहि तहप्पगारं भोयणजायं सयं वाणं जाइज्जा २फासुयं पडिगाहिज्जा, तइया पिंडेसणा॥३॥ अहावरा चउत्था पिंडेसणा-से भिक्खू वा० से जं० पिहुयं वा जाव चाउलपलंबं वा अस्सिं खलु पडिग्गहियंसि अप्पे पच्छाकम्मे अप्पे पजवजाए, तहप्पगारं पिहुयं वा जाव चाउलपलंबं वा सयं वा णं. जाव पङि, चउत्था पिंडेसणा॥४॥ अहावरा पंचमा पिंडेसणा-से भिक्खू वा२ उग्गहियमेव भोयणजायं जाणिज्जा, तंजहा- सरावंसि वा डिंडिमंसि वा कोसगंसि वा, अह पुणेवं जाणिज्जा बहुपरियावन्ने पाणीसु दगलेवे, तहप्पगारं असणं वा ४ सयं जाव पडिगाहि, पंचमा पिंडेसणा॥५॥अहावरा छट्ठा पिंडेसणा-से भिक्खूवा २ पग्गहियमेव भोयणजायं जाणिज्जा, जं च सयट्ठाए पग्गहियं, जं च परट्ठाए पग्गहियं, तं पायपरियावन्नं, तंपाणिपरियावन्नं फासुयं पङि, छट्ठा पिंडेसणा॥६॥अहावरा सत्तमा पिंडेसणा-से भिक्खू वा बहुउज्झियधम्मियं भोयणजायं जाणिजा, जं चऽन्ने बहवे दुपयचउप्पयसमणमाहणअतिहिकिवणवणीमगा नावकंखंति, तहप्पगारं उज्झियधम्मियं भोयणजायं सयं वा णं जाइजा, परो वा से दिजा जाव पडि०, सत्तमा पिंडेसणा॥७॥इच्चेयाओ सत्त पिंडेसणाओ, अहावराओ सत्त पाणेसणाओ, तत्थ खलु इमा पढमा पाणेसणा असंसढे हत्थे, असंसट्ठे मत्ते, तं चेव भाणियव्वं, नवरं चउत्थाए नाणत्तं-से भिक्खू वा० से जं• पुण पाणगजायं जाणिज्जा, तंजहा-तिलोदगं वा ६, अस्सिं खलु पडिग्गहियंसि अप्पे पच्छाकम्मे तहेव पडिगाहिज्जा॥६२॥
__छाया- अथ भिक्षुर्जानीयात् सप्त पिंडैषणाः सप्तपानैषणाः तत्र खलु इयं प्रथमा पिंडैषणा असंसृष्टो हस्तः असंसृष्टं मात्रम्, तथाप्रकारेण असंसृष्टेन हस्तेन वा मात्रेण वा अशनं वा ४ स्वयं वा याचेत् परो वा स दद्यात् प्रासुकं प्रतिगृह्णीयात्, प्रथमा पिंडैषणा॥१॥ अथापरा द्वितीया पिंडैषणा-संसृष्टो हस्तः संसृष्टं मात्रं तथैव द्वितीया पिंडैषणा॥२॥अथापरा तृतीया पिंडैषणा- इह खलु प्राचीनं वा ४ सन्त्येककाः श्राद्धा भवंति गृहपतिः वा यावत् कर्मकरा वा तेषां च अन्यतरेषु विरूपरूपेषु भाजनजातेषु उपनिक्षिप्तपूर्वः स्यात्, तद्यथास्थाले वा पिठरे वा सरके वा परके वा वरके वा, अथ पुनरेवं जानीयात्, असंसृष्टो हस्तः संसृष्टं मात्रं संसृष्टो वा हस्तः असंसृष्टं मात्रं स च प्रतिग्रहधारी स्यात् पाणिप्रतिग्राहितः वा स पूर्वमेव आयुष्मन् ! इति वा एतेन त्वं असंसृष्टेन हस्तेन संसृष्टेन मात्रेण संसृष्टेन वा हस्तेन