________________
१२८
श्री आचाराङ्ग सूत्रम्, द्वितीय श्रुतस्कन्ध वा सिया णं परो बहुअट्ठिएण मंसेण वा बहुकंटएण मच्छेण वा उवनिमंतिजा आउसंतो समणा! अभिकंखसि बहुअट्ठियं मंसं पडिगाहित्तए ? एयप्पगारं निग्घोसं सुच्चा निसम्म से पुव्वामेव आलोइज्जा--आउसोत्ति वा २ नो खलु मे कप्पइ बहु पडिगा०, अभिकंखसि मे दाउं जावइयं तावइयं पोग्गलं दलयाहि, मा य अट्ठियाइं, से सेवं वयंतस्स परो अभिह? अंतो पडिग्गहंसि बहु. परिभाइत्ता निहट्ट दलइजा, तहप्पगारं पडिग्गहं परहत्थंसि वा परपायंसि वा अफा० नो। से आहच्च पडिगाहिए सिया तं नोहित्ति वइज्जा नो अणिहित्ति वइजा, से तमायाय एगंतमवक्कमिज्जा २ अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे जाव संताणए मंसगंमच्छगंभुच्चा अट्ठियाई कंटए गहाय से तमायाय एगंतमवक्कमिज्जा २ अहेज्झामथंडिलंसि वा जाव पमन्जिय पमज्जिय परट्ठविज्जा॥५८॥
छाया- स भिक्षुः वा स यत् अंतरिक्षुकं वा इक्षुगंडिकां वा इक्षुचोयगंवा इक्षुमेरुकं वा इक्षुशालकं वा इक्षुडालकं वा सिंबलिं वा सिंबलस्थालकं वा अस्मिन् खलु प्रतिग्रहे अल्पे भोजनजाते बहूज्झितधर्मके तथाप्रकारं अन्तरिक्षुकं वा अप्रासुके यावत् नो प्रतिगृण्हीयात्। स भिक्षुः वा० स यत् बहवस्थिकं मांसं वा मत्स्यं वा बहुकण्टकं अस्मिन् खलु तथाप्रकारं बह्वस्थिकेन वा मांसं लाभेसति यावत् न प्रतिगृण्हीयात्।स भिक्षुः, वा स्यात् परः बह्वास्थिकेन मांसेन वा मत्स्यकेन वा उपनिमन्त्रयेत् आयुष्मन्तः श्रमणाः ! अभिकांक्षसि बह्वस्थिकं मांसं प्रतिग्रहीतुम् ? एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य स पूर्वमेव आलोचयेत्- आयुष्मन् इति वा २ नो मे खलु कल्पते बह्वस्थिकं मांसं प्रतिग्रहीतुम्। अभिकांक्षसि मे दातुं यावतिकं तावतिकं पुद्गलं देहि,मा च अस्थिकानि, तस्य एवं वदतः परः अभ्याहृत्य अन्तः प्रतिग्रहे बहुः परिभाज्य निहत्य दद्यात्, तथाप्रकारं प्रतिग्रहं परहस्ते वा पर पात्रे वा अप्रासुकं नो प्रतिगृण्हीयात्। स आहृत्य प्रतिग्राहितः स्यात् तं नो ही इति वदेत् नो अही इति वदेत् स तमादाय एकान्तमपक्रामेत् अपक्रम्य अथ आरामे वा अथ उपाश्रये वा अल्पांडे यावत् अल्पसन्तान के मांसं मत्स्यकं भुक्त्वा अस्थिकानि कण्टकान् गृहीत्वा स तमादाय एकान्तमपक्रामेत् अपक्रम्य अथ ज्झामस्थंडिले वा प्रमृज्य प्रमृज्य परिष्ठापयेत्।
__पदार्थ-से-वह। भिक्खू-भिक्षु। वा-अथवा भिक्षुणी गृहस्थ के घर मे गया हुआ। से जं०-फिर वह ग्राह्य पदार्थ को जाने, जैसे कि । अंतरुच्छियं वा-इक्षुका छिला हुआ पर्व का मध्य भाग अथवा। उच्छुगंडियं वा-छिला हुआ इक्षुखण्ड। उच्छुचोयगं वा-अथवा इक्षु के पीले जाने पर जो निःसार छिलके रह जाते हैं वे। उच्छुमेरगं वा-अथवा इक्षु का छिला हुआ अग्रभाग। उच्छुसालगं वा-अथवा इक्षु की छिली हुई. शाखा।