________________
७८
श्री आचाराङ्ग सूत्रम्, द्वितीय श्रुतस्कन्ध गेरुय वन्निय सेढिय, सोरठ्ठिय पिट्ठ कुक्कुस उक्कुट्ठ संसट्टेण। अह पुणेवं जाणिज्जा नो असंसट्ठे संसट्टे, तहप्पगारेण संसट्टेण हत्थेण वा ४ असणं वा ४ फासुयं जाव पडिग्गाहिज्जा ॥३३॥
छाया- अथ तत्र कंचन भुंजानं प्रेक्ष्य गृहपतिं वा यावत् कर्मकरी वा स पूर्वमेव आलोचयेत्, आयुष्मन् ! इति वा भगिनि ! इति वा दास्यसि मे इतः अन्यतरं भोजनजातम् ? स तस्यैवं वदतः परः हस्तं वा मानं वा दवीं वां भाजनं वा शीतोदकविकटेन वा उष्णोदकविकटेन वा उत्क्षालयेत्-प्रक्षालयेद् वा प्रधावयेद् वा, स पूर्वमेव आलोचयेत्-आयुष्मन् ! इति वा भगिनि ! इति वा मा एवं त्वं हस्तं वा ४ शीतोदकविकटेन वा २ उत्क्षाल्य वा २ अभिकांक्षसि मे दातुं एवमेव ददस्व ? स तस्यैवं वदतः परः हस्तं वा ४ शीतोदक उष्णोदक उत्क्षाल्य प्रधावव्य आहृत्य दद्यात, तथाप्रकारेण पूर्वकर्मणा हस्तेन वा ४ अशनं वा. ४ अप्रासुकं ४ यावत् नो प्रतिगृण्हीयात्।अथ पुनरेवं जानीयात्-नो पुरः कर्मणा उदकाट्टैण तथा प्रकारेण वा उदका→ण सस्निग्धेन वा हस्तेन वा ४ अशनं वा ४ अप्रासुकं यावत् न प्रतिगृण्हीयात्। अथ पुनरेवं जानीयात् न उदकाइँण सस्निग्धेन् शेषं तच्चैव एवं सरजस्केन उदकाइँण सस्निग्धेन ससिनग्धा मृत्तिका उषः (क्षारमृत्तिका) हरिताल, हिंगुलकं मनः शिला अञ्जनं लवणम्। गैरिक वर्णिक सेटिक सौराष्ट्रिक पिष्ट कुक्कुस उत्कृष्ट संस्पृष्टेन। अथ पुनरेवं जानीयात्-न असंसृष्टः संसृष्टः तथाप्रकारेण संसृष्टेन हस्तेन वा ४ अशनं वा ४ प्रासुकं यावत् प्रतिगृण्हीयात्।
____ पदार्थ- अह-अथ भिक्षु। तत्थ-गृहपति कुल में प्रवेश करने पर वहां। कंचि-किसी गृहस्थ को। भुंजमाणं-खाते हुए को। पेहाए-देखकर जैसे कि।गाहावईवा-गृहपति उसकी पत्नी। जाव-यावत्।कम्मकरिकर्मकरी।से-वह भिक्षु। पुवामेव-पहले ही।आलोएज्जा-विचार करे और कहे। आउसोत्ति वा-हे आयुष्मन् गृहपते ! अथवा । भइणित्ति वा-हे भगिनि ! हे बहिन ! मे-मुझे। इत्तो-इस आहार में से। अन्नयरं-अन्यतर। भोयणजायं-भोजन।दाहिसि-देगी? से-यह अथ के अर्थ में है।से एवं-उसके इस प्रकार।वयंतस्स-कहने पर। परो-गृहपति आदि यदि। हत्थं वा-हाथ को। मत्तं वा-पात्र को। दव्विं वा-दी-कड़छी को। भायणं वाअथवा अन्य भाजनादि को। सीओदगवियडेण वा-निर्मल शीतल जल से। उसिणोदगवियडेण वा-थोड़े उष्ण जल से अर्थात् मिश्रित पानी से। उच्छोलिज्ज वा-एक बार धोवे-। पहोइज्ज वा-अथवा बार-बार धोवे तब । से-वह-भिक्षु। पुव्वामेव-पहले ही आलोइजा-धोने के लिए तत्पर हुए को देखकर विचार करे और इस प्रकार कहे। आउसोत्ति वा-हे आयुष्मन् ! गृहपते ! भइणित्ति वा-हे भगिनि ! हे बहिन ! एयं तुम-तुम इस प्रकार। हत्थं वा ४-हाथ पात्र और और अन्य भोजन आदि को। सीओदगवियडेण वा-शीतल जल से अथवा उष्ण-थोड़े गर्म जल से या मिश्रित जल से।मा उच्छोलेहि वा २-एक बार अथवा बार-बार प्रक्षालन न करो। मे-दाउं अभिकंखसि-यदि तुम मुझे आहार देना चाहती हो तो। एवमेव-इसी प्रकार अर्थात् बिना ही हस्तादि के