SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ समाधान में कहा जाता है कि यह उपमावाची शब्द है जैसे कि अमुक ज्ञानी ने मेरु आदि, पदार्थों का ऐसा अच्छा निरूपण किया मानों उन्होंने प्रत्यक्ष करके दिखा दिया, इसी प्रकार वृत्तिकार भी लिखते हैं "ननु पश्यतीति कथं ? नहि श्रुतज्ञानी श्रुतज्ञानज्ञेयानि सकलानि, वस्तूनि पश्यति, नैष दोष:, उपमाया अत्र विवक्षितत्वात् पश्यतीव पश्यति, तथाहि मेर्वादीन् पदार्थानदृष्टानप्याचार्यः शिष्येभ्य आलिख्य दर्शयति ततस्तेषां श्रोतॄणामेवं बुद्धिरुपजायते - भगवानेष गणी साक्षात्पश्यन्निव व्याचष्टे इति, एवं क्षेत्रादिष्वपि भावनीयं, ततो न कश्चिद् दोषः, अन्ये तु न पश्यति - इति पठन्ति, तत्र चोद्यस्यानवकाश एव, श्रुतज्ञानी चेहाभिन्नदशपूर्वधरादि श्रुतकेवली परिगृह्यते, तस्यैव नियमतः श्रुतज्ञानबलेन सर्वद्रव्यादि परिज्ञानसंभवात्, तदारतस्तु ये श्रुतज्ञानिनस्ते सर्व द्रव्यादि परिज्ञाने भजनीयाः, केचित् सर्व द्रव्यादि जानन्ति केचिन्नेति भावः, इयम्भूता च भजना मतिवैचित्र्याद्वेदितव्या।" श्रुतज्ञान और नन्दीसूत्र का उपसंहार मूलम् - १. अक्खर सन्नी सम्मं, साइअं खलु सपज्जवसिअं च । गमिअं अंगपविट्ठ, सत्तवि एए सपडिवक्खा ॥ ९३ ॥ २. आगमसत्थग्गहणं, जं बुद्धिगुणेहिं अट्ठहिं दिट्ठ । बिंति सुअनाणलंभ, तं पुव्वविसारया धीरा ॥ ९४॥ ३. सुस्सूसइ पडिपुच्छइ, सुणेइ गिण्हड़ अ ईहए बाऽवि । तत्तो अपोहए वा, धारेइ करेइ वा सम्मं ॥ ९५॥ ४. मूअं हुंकार वा, बाढक्कार पडिपुच्छइ वीमंसा । तत्तो पसंगपारायणं च परिणिट्ठा सत्तम ॥ ९६॥ ५. सुत्तत्थो खलु पढमो, बीओ निज्जुत्तिमीसिओ भणिओ । तइओ य निरवसेसो, एस विही होइ अणुओगे ॥ ९७॥ सेतं अंगपविट्ठे से त्तं सुअनाणं, से त्तं परोक्खनाणं, से त्तं नन्दी । ॥ नन्दी समत्ता ॥ " छाया - १. अक्षरसंज्ञि-सम्यक्, सादिकं खलु सपर्यवसितञ्च । गमिकमङ्ङ्गप्रविष्टं, सप्ताऽप्येते सप्रतिपक्षाः ॥ ९३ ॥ २. आगमशास्त्रग्रहणं, यद्बुद्धिगुणैरष्टभिर्दृष्टम् । ब्रुवते श्रुतज्ञानलाभ, तत्पूर्वविशारदा धीराः ॥ ९४ ॥ 504
SR No.002205
Book TitleNandi Sutram
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Shiv Muni
PublisherBhagwan Mahavir Meditation and Research Center
Publication Year2004
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy