________________
पिज्जदोसमिच्छादसणविजएणं भंते ! जीवे किं जणयइ ?
पिज्जदोसमिच्छादसणविजएणं नाण-दसण-चरित्ताराहणयाए अब्भुढेइ। अट्ठविहस्स कम्मस्स कम्मगंठिविमोयणयाए तप्पढमयाए जहाणुपुव्वीए अट्ठवीसंइविहं मोहणिज्जं कम्मं उग्घाएइ, पंचविहं नाणावरणिज्जं, नवविहं दंसणावरणिज्जं, पंचविहं अंतराइयं, एए तिन्नि वि कम्मसे जगवं खवेड। तओ पच्छा अणुत्तरं अणंतं, कसिणं, पडिपुण्णं, निरावरणं, वितिमिरं, विसुद्धं, लोगालोगप्पभावं, केवलवरनाणदंसणं समुप्पाडेइ। जाव सजोगी भवइ, ताव इरियावहियं कम्मं निबंधइ, सुहफरिसं दुसमयठिइयं। तं जहा-पढमसमए बद्धं, बिइयसमए वेइयं, तइयसमए निज्जिण्णं, तं बद्धं, पुढें, उदीरियं वेइयं निज्जिण्णं सेयाले य अकम्मं चावि भवइ ॥ ७१ ॥
प्रेमद्वेषमिथ्यादर्शनविजयेन भदंत ! जीवः किं जनयति ?
प्रेमद्वेषमिथ्यादर्शनविजयेन ज्ञान-दर्शन-चारित्राराधनायामभ्युत्तिष्ठते। अष्टविधस्य कर्मणः कर्मग्रन्थिविमोचनाय, तत्प्रथमतया यथानुपूर्व्या अष्टाविंशतिविधं मोहनीयं कर्मोद्घातयति । पञ्चविधं ज्ञानावरणीयम्, नवविधं दर्शनावरणीयम्, पञ्चविधमन्तरायिकम्, एतानि त्रीण्यपि कर्माणि युगपत् क्षपयति। ततः पश्चादनुत्तरम्, अनन्तम्, कृत्स्नम्, प्रतिपूर्णम्, निरावरणम्, वितिमिरम्, विशुद्धम्, लोकालोकप्रभावम्, केवलवरज्ञान-दर्शनं समुत्पादयति। यावत्सयोगी भवति, तावदर्यापथिकं कर्म बध्नाति, सुखस्पर्श, द्विसमयस्थितिकम्। तद्यथा-प्रथमसमये बद्धं, द्वितीयसमये वेदितम्, तृतीयसमये निर्जीर्णं, तद्बद्धं, स्पृष्टमुदीरितं, वेदितं निर्जीर्णमेष्यत्काले चाकर्मापि भवति ॥ ७१ ॥
पदार्थान्वयः-भंते-हे भगवन्, पिज्ज-प्रेम, दोस-द्वेष, मिच्छादसण-मिथ्यादर्शन की, विजएणं-विजय से, जीव-जीव, किं जणयइ-किस गुण को प्राप्त करता है? पिज्जदोसमिच्छादसणविजएणं-प्रेम, द्वेष और मिथ्यादर्शन पर विजय से, नाण-ज्ञान, दसण-दर्शन, चरित्त-चारित्र की, आराहणयाए-आराधना में, अब्भुढेइ-उद्योग करता है, अट्ठविहस्स-आठ प्रकार के, कम्मस्स-कर्मों की, कम्मगंठि-कर्म-ग्रन्थि को, विमोयणयाए-विमोचन अर्थात् खोलने-दूर करने के लिए, तप्पढमयाए-वह प्रथमतः, जहाणुपुव्वीए-यथाक्रम, अट्ठावीसइविहं-अट्ठाईस प्रकार के, मोहणिज्जं-मोहनीय, कम्म-कर्म का, उग्घाएइ-क्षय करता है, तथा, पंचविहं-पांच प्रकार के, नाणावरणिज्ज-ज्ञानावरणीय कर्म, नवविह-नौ प्रकार के, दसणावरणिज्जं-दर्शनावरणीय कर्म, पंचविहं-पांच प्रकार के, अंतराइयं-अन्तराय कर्म, एए-इन, तिन्नि-तीन, कम्मंसे-कर्मांशों को, जुगवं-युगपत्-एक काल में, खवेइ-क्षय करता है, तओ पच्छा-क्षय करने के पश्चात्, अणुत्तरं-प्रधान, अणंतं-अनन्त, कसिणं-सम्पूर्ण, पडिपुण्णं-प्रतिपूर्ण, निरावरणं-आवरणरहित, वितिमिरं-अंधकाररहित, विसुद्ध-विशुद्ध, लोगालोगप्पभावं-लोक और अलोक का प्रकाशक, केवल-सहायरहित, वर-प्रधान,
उत्तराध्ययन सूत्रम् - तृतीय भाग [ १६३] सम्मत्तपरक्कम एगूणतीसइमं अज्झयणं