SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ अध्ययन शब्द का नियुक्तिकार-सम्मत विशेष अर्थ __नियुक्तिकार ने अध्ययन शब्द के प्रकरण अर्थ के अतिरिक्त कुछ विशेष अर्थ भी किए हैं। यथा- . (१) अज्झप्पस्साणयणं, कम्माणं अवचयो उवचियाणं । .. अणुवचयो व णवाणं, तम्हा अज्झयणमिच्छंति ॥ १ ॥ अहिगम्मति व अत्था, अणेण अहियं व णयणमिच्छंति । अहियं व साहु गच्छइ, तम्हा अज्झयणमिच्छंति ॥ २ ॥ भावार्थ केवल आत्म-चिन्तन—आत्म-स्वाध्याय अर्थात् आत्मा में तदाकार वृत्ति का सम्पादन करना ही अध्ययन है। आत्मा को वैभाविक परिणति से हटा कर स्व-स्वभाव में लाया जाए उसी को . (२) भावार्थ-जिससे कि ये अध्ययन आचारांग से उत्तर काल में पढ़े जाते थे, इसलिए इनकी उत्तर संज्ञा है। यस्मादाचारस्योपर्येवेमानि पठितवन्तस्तस्मात् उत्तराणि उत्तरशब्दवाच्यानि। व्याख्या तथा चूर्णीकार का निम्नलिखित कथन भी इसी आशय को व्यक्त करता है। यथा "उत्तरज्झयणा पुव्वं आयारस्सुवरिं आसि, तत्येव तेसिं उपोद्घातसंबंधाभिवत्थाणं, ताणि पुण जप्पभिई अज्ज सेज्जंभवेण मणगपितुणा मणगहियत्थाए णिज्जूहियाणि अज्झयणाणि वियालियमित्ति, तम्मि चरणकरणानुयोगो वणिज्जति, तप्पभिई च तस्सुवरि ठविताणि, एतेणाभिसंबंधेणुत्तरज्झयणाणि आगताणि"। (१) अध्यात्मस्यानयनं, कर्मणामपचयः उपचितानाम् । अनुपचयो वा नवानां, तस्माद् अध्ययनमिच्छन्ति || १ || . (२) अधिगम्यन्ते वाऽर्थाः, अनेनाधिकं वा नयनमिच्छन्ति || अधिकं वा साधु गच्छति, तस्मात् अध्ययनमिच्छन्ति || २ || यह गाथा अनुयोगद्वार-सूत्र में भी है। देखें प्रमाणद्वार सू० १२५ में। १. व्याख्या—“अज्झप्पस्स" त्ति सूत्रत्वाद्ध्यात्ममात्मनि कोऽर्थः ? स्व-स्वभावे, आनीयतेऽनेनेति आनयनं, प्रस्तावादात्मनोऽध्ययनं, निरुक्तिविधिना चात्माकारनकारलोपः। कुतः ? एतदित्याह—यतः 'कर्मणां' ज्ञानावरणीयादीनाम्, "अपचयः" चयापगमोऽभाव इत्यर्थः । "उपचितानां" प्रारबद्धानाम् "अनुपचयश्च" अनुपचीयमानताऽनुपादानमिति यावत्, "नवानां" प्रत्यग्राणां कोऽर्थः ? प्राग्बद्धानाम् एतदुपयुक्तस्येति गम्यते। उपसंहारमाह-तस्मात् प्राग्बद्धबध्यमानकर्माभावेनात्मनः स्वस्वभावानयनाद्धेतोः अध्ययनम् 'इच्छन्ति' अभ्युपगच्छन्ति, पूर्वसूरय इति गम्यते। यद्वा अध्यात्ममिति रूढ़ितो मनः, तच्च प्रस्तावात् शुभं, तस्यानयनमध्ययनम् । आनीयते ह्यनेन शुभं चेतः, अस्मिन् उपयुक्तस्य वैराग्यभावात् । शेषं प्राग्वत्, नवरं वैराग्यभावात् कर्मणामिति क्लिष्टानामिति गाथार्थः। २. निरुक्त्यन्तरेणैतदेव व्याख्यातुमाह-अधिगम्यन्ते वा परिछिद्यन्ते वा “अर्थाः". जीवादयः अनेनाधिकं वा नयनं प्रापणमर्थादात्मनि ज्ञानादीनामनेन इच्छन्ति, विद्वांस इति शेषः। 'अधिकम्' अर्गलं शीघ्रतरमिति यावत् । 'वा' सर्वत्र विकल्पार्थः। “साधु" इति साधयति पौरुषेयीभिर्विशिष्टक्रियाभिरपवर्गमिति साधुः "गच्छति" यात्यर्थान्मुक्तिम् । अनेनेत्यत्रापि योज्यते। यस्मादेवमेवं च ततः किमित्याह-तस्मादध्ययनमिच्छन्ति । निरुक्तविधिनाऽर्थनिर्देशपरत्वाद्वाऽस्य, अयतेरेतेर्वा अधिपूर्वस्याध्ययनम् । श्री उत्तराध्ययन सूत्रम् / 15 / प्रस्तावना
SR No.002202
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Shiv Muni
PublisherJain Shastramala Karyalay
Publication Year2003
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy