________________
श्य
जिनस्तवनानि. हासीरसतादमां ॥ १५ ॥ जुक्त्वाईत्यंक्रमातीर्थ निर्मायजगतीहितं ॥ पदंप्रापप्रनोख्यातंनिर्मायजगतीहितं ॥ १३ ॥ कल्याणपंचकंस्तोतुंचरणीनूतमीशते ॥ केनामविश्वविश्वाजजरणीचूतमीशते ॥ १४ ॥ त्वदन्योऽलंसतामुच्चैरंहः प्रमथनायकः ॥ परंधत्तेऽधकध्वंसरंहःप्रमथनायकः ॥ १५ ॥ यत्त्वयायुधिजैत्रापिकंदर्पोऽपासितापदः ॥ तत्सतांहं सिगरुमकंदर्पोपासिताऽपदः ॥ १६ ॥ चत्वारिंशझनूचस्त्वंपातान्मानतमोदिनः ॥ निधिानस्य पुःखांधुपातान्मानतमोदिनः ॥१॥ श्मंस्पृशकृपांकृत्वाहृद्यकल्याण नाजनं ॥ दृशानदसमायुस्त्वंहृद्यकल्याणनाजनं ॥ १७॥ कस्यफुःखननाथत्वंशांतेधामनिधेहिनः॥तदःखितान्मृगांकजाकशांतेधामनिधेहिनः ॥१॥ स्तुत्वात्वामितिमार्गयेमुहुरिदंश्रीनर्तकीनर्तने नाट्याचार्यजिनप्रजंजनमहा विघ्नांबुदाबादने ॥ धत्तांसंततमेवतावकगुणग्रामाजिरामस्तवप्रज्ञापारमितामपारमहिमप्रान्नार मन्नाराती ॥ २०॥ इति श्रीजिनप्रनकृतं श्रीशांतिनाथस्तवनं समाप्तम्
॥ अथ परागशब्दाष्टोत्तरशतार्थ निबर्कसाधारण जिनस्तवनं ॥ ॥ शार्दूलविक्रीमित बंद ॥ श्रीदेवेंषनरेंजमौलिमुकुटोद्धृष्टांघ्रियुग्मंजिनं नत्वाकुर्मिपरागशब्द विविधार्थोत्पत्तिमालांचयां ॥ पापंपिं ढितदीयपुण्यवशतोयन्मामकीनं विजोऽनिध्यातीतफलापवर्जनसुधाविष्वाणकार-स्करः १
वसंततिलका बंद ॥ वक्राब्जवायुजितपद्मपरागपूरं हृन्मंदिरस्थखपरागहतप्रचारं ॥ प्रोद्दीप्तकांचनपरागसवर्णवर्णं त्वजापरागरसिकःस्तुतिमानयेत्वां ॥॥ देवापरागनिकृतिप्रततिप्रतानछेदेकुठारसुपरागसमांगगंगं ॥ त्वांसंश्रयाम्यनिमिषाधिपचापराग संसारमुक्तनुविविस्तृतसंपराग ॥३॥ स्वामिञ्जयत्वमनिशंसपरंपरागमादिप्रकाशकचिरंगतपापराग ॥ यश्चाप्युवक्थकषिरा जिषुपुष्परागवृतिविघहितमणीबकचापराग ॥४॥ पूर्वापरस्वर विपर्ययतःपराग तत्वावबोधमिहिरोजमनेपराऽग ॥ त्वंकिंपरागमयसेमयिमुक्तिदाने कुप्तापरागसिजितारिरथप्रसीद ॥ ५॥ तृष्णापरागविरतंनिरतंक्रियायांलीलापरागतिचरंतमघंहरंतं ॥ विश्वापरागपतिशुख्यशोनिरामवंदे प्रियंवदपराऽगणनीयशीलं ॥६॥ नूवाःपरागपुरुषेषुकृपांदधानो मायापरागवनितावधवैनतेयः॥ यःकोपरागरहितस्त्वमसीनतेन सेवेनवंतमपरागमशैलवज्रं ॥७॥ ध्वस्तोपरागपरजागविनूषितांगं सूरापरागमसमीकृतकर्मधर्म ॥ पुण्यापरागजनदत्तजवंजजेयं देवाऽपरागणितलक्षणसंचयंत्वां ॥७॥ सेवापराऽगणितसौख्यकरंश्रयामि हृत्तापरागहरणंकरणंगुणानां ॥ प्रोद्यत्परागतिगतंशरणंजनानामिष्टार्थसाधनसुपर्वपरागकल्पं ॥ ए॥ तेजोविराजितपरांगसमीपरागोषछिदंधनहयछिपरागहीनं ॥ गेमेसतितपरागनमस्करोमि गेस्थेजयेकलितपापपरागमाशु ॥ १० ॥ गेस्थे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org