________________
६
अध्यात्मकल्पहुम.
नरकः खकबुलकरीने स्वर्गमोहना सुखपामवान वांछासूकीदीधी एटलेअणुमात्र सुख उपर राज्योथको स्वर्गमोदनुं अतुल्यसुखहारे एनावार्थबे ॥ ३८ ॥ समग्रचिंतार्तिहृतेरिदापि यस्मिन् सुखं स्यात्परमं रतानां ॥
परत्र चेंजादिमहोदय श्रीः प्रमाद्यसीदापि कथं चरित्रे ॥ ३५ ॥ अर्थ || हवेचारित्रयी इहलोकेंतथा परलोकेंसुखले तेकहेने चारित्रमरिक्तथयला एहवाजेनावसाधु तेहने सर्वचिंताना निवारवाथकी इहलोकेपण परमअनुपमसुख दो परलोकैंप ड्रादिकनी संपदा तथा मोहनीसंपदाहोय तोहेसाधो एहजे चारित्रतेने विषे रह्यो कोतुं सुंप्रमादकरेले यतः देवलोकसमाणो परियाज महेसि पं ॥ रयाधरयाणंच महाणरयसारिसा ॥ १ ॥ पुनः नच राजनयं नच चोरजयं न च वृत्तिनयं न वियोग ॥ इह लोकसुखं परलोकहितं श्रमणत्वमिदं रमणीयतरं ॥ २ ॥ महातपोध्यानपरीषदादि न सत्वसाध्य यदि धर्तुमीश ॥ तद्भावनाः किं समितीच गुप्ती से शिवार्थिन् न मनःप्रसाध्याः ॥ ४० ॥ अनित्यताद्या मज नावनाः सदा यतस्व दुःसाध्यगुणेऽपि संयमे ॥ जि घत्सया ते त्वरते ह्ययं यमः श्रयन् प्रमादान्न नवाद्विनेषि किं ॥ ४२ ॥
अर्थ | वेजे बहुकष्टकरी शकेनदी तोते सुखसाध्यधर्म करे तेकहेबे साधु तुं पराक्र मवंतपुरुषने साधवायोग्य एहवाजे मासखमणप्रमुख महातप तथा प्राणायामादिक ध्यान तथा धादिकपरिसह धरवानेसमर्थनथी तोहेमोनावालक केवलमनेकरीज साधिसकी एवीजे नित्यादिकनावनातेनुं सेवनकर ॥ ४० ॥ तथावली प्रकारांत रेक साधतुं नित्यताप्रमुख बारनावना ने सदानज खनेदुःखें साधवायोग्य मूलोत्तरगुणबे जेना एवासंयमने विषेषण सुकुमालपणुंबांमीद्यमकर केमके मृ त्युते तुजने ग्रासकरवानी वढायें उतावलुंथायले दिनदिनप्रतें करूंयावेळे मा प्रमादसेवतो कोण मनेकरी संसारथकी बीहितोर हेजे ॥ ४१ ॥
तं मनस्ते कुविकल्पजाले र्वचोप्यवयैश्च वपुः प्रमादैः ॥ लब्धी श्व सिद्धीश्च तथापि वांछन मनोरथैरेव ढदा दतोसि ॥४२ ॥ दग्धं मनो मे कुविकल्पजालैर्वचोप्य वयैश्च वपुः प्रमादैः ॥ लब्धीश्च सि
तथापि वन मनोरथै रेव ढढा विदन्ये ॥ इतिवापाठः ॥४३॥ अर्थ || हवेसामग्री विनापण महोटामोटा मनोरथकरवा फल तेक देने हे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org