________________
स्तोत्र.
३५३
नां त्रिषष्टिश्च कोट्यः कोटीशतं तथा ॥ ३ ॥ असौ विविधविन्यासोद्यानवान् देव नोगतः ॥ जिनेशपूजासंसक्तसुरसंपातसुंदरः ॥ ४ ॥ अस्य मध्यप्रदेशे तु कमात् पूर्वादिदिक्कु च ॥ अंजनवर्णाश्चत्वारस्तिष्ठत्यंजनपर्वताः ॥ ५ ॥ दशयोजनसहस्रा तिरिक्तविस्तृतास्तले ॥ सहस्त्रयोजनाश्चाई कुमेरूज्याश्च ते ॥ ६ ॥ तत्र प्राक देवरमणो नित्योद्योतश्च दक्षिणः ॥ स्वयंप्रनः प्रतीच्यस्तु रमणीय उदस्थितः ॥७॥ शतयोजनायतानि तदर्ध विस्तृतानि च ॥ विसप्ततियोजनोच्चान्यर्हचैत्यानि तेषु च ॥ ॥ ७ ॥ पृथक् वाराणि चत्वार्युच्चानि षोडश योजनी ॥ प्रवेशे योजनान्यष्ट विस्ता रेप्यष्ट तेषु तु ॥ ए ॥ तानि देवासुरनागसुपर्णानां दिवौकसां ॥ समाश्रयादेव तेषां नामनिर्विश्रुतानि च ॥ १० ॥ षोडशयोजनायामा स्तावन्मात्राश्च विस्तृतौ ॥ अष्ट योजनकोत्सेधास्तन्मध्ये मणिपीलिकाः ॥ ११ ॥ सर्वरत्नमया देवखंदकाः पीविकोप रि॥ पीठिकान्योऽधिकायामोज्यनाजस्तु तेषु च ॥ १२॥ षना वर्षमाना च त था चंशननापि च ॥ वारिषेणाचेति नाम्ना पर्यकासनसंस्थिता ॥ १३ ॥ रत्नमद्योयु ताः स्वस्वपरिवारेण हारिणा ॥ शाश्वताहत्प्रतिमाः प्रत्येकमष्टोत्तरं शतं ॥ १४ ॥
नागनूतकुंडनृत् प्रतिमे पृथक् पृथक् ॥ प्रतिमानां पृष्टतस्तु बननृत् प्रतिमैकिका ॥ १५ ॥ तेषु धूपघटीदामघंटाष्टमंगलध्वजाः ॥ बतोरणचंगेर्यः पटलान्यास नानि च ॥ १६ ॥ षोडश पूर्णकलशादीन्यलंकरणानि च ॥ सुवर्णरुचिररजो वालु कास्तत्र नमयः ॥ १७॥ आयतनप्रमाणेन रुचिरा मुखमंडपाः ॥ प्रेदार्थमंडपा अक्वाटिकामणिपीतिकाः ॥ १७ ॥ रम्याश्च स्तूपप्रतिमाश्चैत्यवृद्धाश्च सुंदराः ॥ इध्वजाः पुष्करिण्यो दिव्याः संति यथाक्रमं ॥ १७ ॥ प्रतिमाः षोमश चतुरिस्तू पेषु सर्वतः ॥ शतं चतुर्विशमेवं ताः साष्टशततद्युताः ॥ २० ॥ प्रत्येकमंजनाझीणां ककुव्सु चतसृष्वपि ॥ गते लदे योजनानां निर्मत्स्यस्वनवारयः ॥ २१ ॥ सहस्त्र योजनो देधा विष्कंने लक्ष्योजनाः ॥ पुष्करिण्यः संति तासां कमान्नामानि पो मश ॥ २२ ॥ नंदिषेणा चाप्यमोघा गोस्तूपाऽथ सुदर्शना ॥ तथा नंदोत्तरानंदा सु नंदा नंदिवर्धना ॥ २३ ॥ नश विशाला कुमुदा पुंडरीकिणिका तथा॥ विजया वै जयंतीच जयंती चापराजिता ॥ २४ ॥ प्रत्येकं योजनं पंच पंचशत्या परत्रच ॥यो जनानां पंचशति यावदिस्तारनांजि तु ॥ २५ ॥ लक्ष्योजनदीघागि महो यानानि तानि तु ॥ अशोकसप्तबदक चूत चंपकसंझया ॥ २६ ॥ मध्ये पुं ष्करिणीनां च स्फटिकाः पत्यमूर्तयः ॥ ललामवो दुद्यानादिचिन्हा दधिमुखाइ यः ॥ २७ ॥ चतुःषष्टिसहस्रोच्चाः सहस्रं चावगाहिनः ॥ सहस्राणि दशा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org