________________
१७४
शांतसुधारस. वशथायडे एहवीजे जावनाथो तेने हे नव्य लोको तमारी विनयेंकरी पवित्रबु दियश्कता ते नावनाओर्नु आश्रयकरो ॥ २ ॥
पथ्यावृत्तं ॥ श्रीहीरविजयसूरीश्वरशिष्यो सोदरावनूतां
॥ श्रीसोम विजयवाचकवाचकवरकीर्ति विजयाख्यौ॥३॥ अर्थ ॥ श्रीहीरविजय सूरीश्वरना शिष्यबेनाइहता तेमां एक सोमविजयवाच क अने बीजा कीर्तिविजयवाचक ॥ ३ ॥
गीतिक्ष्यं ॥ तत्र च कीर्ति विजयवाचकशिष्योपाध्यायविनय विजयेन।शांतसुधारसनामा संदृष्टो नावनाप्रबोधो ऽयं॥४ शिखिनयनसिंधुशशिमितवर्षे हर्पण गंधपुरनगरे ॥ श्री विजयप्रनसूरिप्रसादतो यत्न एप सफलो ऽनूत् ॥५॥ अर्थ । तेमां कीर्ति विजय वाचकना शिष्य श्रीविनयविजयजी नपाध्याय तेणे शांतसुधारस नामा नावनानो प्रबोधकस्यो ॥४॥ या प्रयत्न संवत सतरसोने त्रेवीसना वर्षे श्रीगांधार नगरमां श्रीविजयप्रनसूरिना प्रसादथकी हर्षसहित सफलथयुं ॥ ५॥
नपजातिटत्तं ॥ यथा विधुः षोडशनिः कलानिः संपूर्णतामेत्य जग त्पुनीते॥ग्रंथस्तथा षोडशनिः प्रकाशैरयं समग्रैः शिवमातनोतु॥६॥
अर्थ ॥ जेम चश्मा सोकलाये पूर्णतापामी जगतने पवित्रकरेले तेम आ ग्रंथपण सोलकलारूप सोलप्रकाशेकरी जगतनुंकव्याणकरोएवोमहारोआशीर्वाद६
इंज्ववाटतं ॥ यावज्जगत्येष सहस्रनानुः पीयूषनानुश्च सदोदये ते॥ तावत्सतामेतदपि प्रमोदं ज्योतिः स्फुरबाङ्मयमातनोतु॥॥ अर्थ ॥ जेकालपर्यंत जगतमां चंसूर्य नगे तिहांसुधी जेमांप्रकाशमान वा पी मयरूप ज्योतिने एहवो आ शास्त्र ते सत्पुरुषोने श्रानंद बापो ॥ ७ ॥
--
-
इति श्रीमन्महोपाध्याय श्री कीर्तिविजयगणिशिष्योपाध्याय श्री विनयविजयगणिविरचिते शांतसुधारसग्रंथे पोमशः प्रकाशोऽर्थस
हितः समाप्तिमगमत.
TRENER28828
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org