________________
शांतसुधारस.
वात्तत्रयं॥ सत्यक्तमामार्दवशौचसंगत्यागार्जवब्रह्मविमुक्तियु क्तः॥ यः संयमः किंच ततोपगूढश्चारित्रधर्मो दशधायमुक्तः॥ २ ॥ य स्य प्रभावादिह पुष्पदंतौ विश्वोपकाराय सदोदये ते ॥ ग्रीष्मोष्मजी मामुदितस्त मिलान् काले समावासयत्ति दितिं च ॥ ३ ॥ नलो लकल्लोलकलाविलासैर्नाप्लावयत्यंबुनिधिः क्षितिं यत् ॥ न घ्नंति यत् व्याघ्रमरुद्दवाद्या धर्मस्य सर्वोप्यनुनाव एषः ॥ ४ ॥
१५२
अर्थ ॥ १ सत्य २ मा ३ माईव ४ शौच ५ तपधर्म ६ संगत्याग ब्रह्मचर्य विशेषप्रकारें मुक्किएटले निर्दोनतापणुं ए संयम १० अकिंचनता तेणेकरीयुक्त ए तें दस प्रकार चारित्रधर्म कयुंबे ॥ २ ॥ जे धर्मनापसायेंकरी जगतमां चंड्सूर्य पण सर्वप्राणीमात्रने उपकार करवाने व्यर्थे नित्यउदयपणुं पामेळे वली ग्रीष्मकतुम नी अत्यंत तप्तथयली जमोनने वर्षाऋतुमां मेघ वर्षादकरीने ठंमिकरेळे ॥ ३ ॥ त या समुपोताना महोटाकलोलेंकरी पृथ्वीने बुडावतोनथी अने व्याघ्र तथा दावा नल ने पवन इत्यादिकोकोने मारतानथी एप्रतापसर्व धर्मनोजबे ॥ ४ ॥ शार्दूलविक्रीडितं वृत्तयं ॥ यस्मिन्नेव पिता दिताय यतते भ्राता च माता सुतः सैन्यं दैन्यमुपैति चापचपलं यत्रा फलं दौर्बलं ॥ तस्मिन्कष्टदशाविपाकसमये धर्मस्तु संवार्म तः सज्जः सज्जन एष सर्वजगतस्त्राणाय बोद्यमः ॥ ५ ॥ त्रैलोक्यं सचराचरं विजयते यस्य प्रसादादिदं योत्रामु त्र हितावहस्तनुतां सर्वार्थसिद्धिप्रदः ॥ येनानर्थकदर्थ ना निजमहः स्सामर्थ्यतो व्यर्थिता तस्मै कारुणिकाय ध विनवे भक्तिप्रणामोऽस्तु मे ॥ ६ ॥
अर्थ || जेवखत पोतानाहितने बाप नाइ माता पुत्र अत्यंत उद्योगकरेले पण धर्मनोजप्रताप जावो अनेवली धनुष्यनायोगें करी चपलथलो जे सैन्यके ० लशकर तेपण दैन्यके दीनपणाने पामेवे तथा जेवखतपोतानी मुजाश्रोतुंबल निष्फलयायले एवी कष्टप्रबस्थाना परिणामकालें पण सनएहबुंजे याधर्मरूप मित्रते पोताना अंगमां बख्तर जेवुंबई जाणे एक धर्मरूप बख्तरज पहेसुंहोमनी एट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org