________________
१४४
शांतसुधारस. मज कादववधेने इत्यादिके व्याकुलथाय तेम आश्रवेंकरीयुक्तप्राणी कर्मरूपपाणी थी नरपूरथई व्याकुल अने चंचलथको पापरूपकादवें सहितथायडे ॥ १॥
शार्दूलविक्रीडितं वृत्तं ॥ यावत्किंचिदिवानुनूय तरसा कर्मेद निर्जीर्यते तावच्चाश्रवशत्रवोऽनुसमयं सिंचंति नूयोपि तत् ॥ हा कष्टं कयमाश्रवप्रतिनटाः शक्या निरोशें मया संसा
रादतिनीषणान्मम दहा मुक्तिः कथं नाविनी ॥२॥ अर्थ ॥ ते जेटलामा अनुनवले ने बलात्कारेकरी महारा अत्मामांथी काश्कक मैने ढुं शुष्ककरूंढे तेटलामांवली आश्रवरूपशत्रु समयसमयप्रतें कर्मोने फरी सी चनकरेले माटे हाइतिखेदे मने एवं कठणलागे के हुँ आश्रवरूपशत्रुने केवीरीते जीतिशकुं अने एरीतेंतो अत्यंतनयंकर संसारथकी महारोबूटको पण सोरीतेंथसे॥२॥
प्रहर्षणीवृत्त। मिथ्यात्वाविरतिकषाययोगसंझाश्चत्वारः सुकृतिनिराश्रवाः प्रदिष्टाः ॥ कर्माणि प्रतिसमयं स्फुटैरमीनिर्बनंतो भ्रमवशतो भ्रमति जीवाः ॥ ३॥ अर्थ ॥ पुण्यवंतपुरुषोए १ मिथ्यात्व २ अति ३ कषाय योग एचारनाम ना चाराश्रवकह्याने ते समयसमयप्रतें एचारधाश्रवना योगेकरी कर्मोने बांध नारा जीवो ते चमेकरी चारगतिरूप संसारमांनमे ॥३॥
रथोचतावृत्तं ॥ इंडियाव्रतकषाययोगजाःपंच पंच चतुरन्वितास्त्र
यः॥ पंचविंशतिरसक्रिया इति नेत्रवेदपरिसंख्यया ऽप्यमी॥४॥ अर्थ ॥ पांचडियो तथा प्राणातिपातादिक पांचअव्रत अने क्रोधादिक चारक षाय वली मनादिक त्रयोग तथा कायिकादिक पचीस असत्क्रिया एरीते सर्व मलीने आश्रव बेतालीस प्रकारचेंडे ॥ ४ ॥ इंश्वनावृत्तं॥ इत्याश्रवाणामधिगम्य तत्वं निश्चित्य सत्वं श्रुतिसन्निधा नात्॥एषां निरोधे विगलविरोधे सर्वात्मना जाग्यतितव्यमात्मन् ॥ अर्थ ॥ एहवं आश्रवनुं तत्वजाणीने निश्चयथकी शास्त्रसन्निधानपणुं एटले आगम सिद्धांतरूप शास्त्रनुं बतापणुं तेजेनाथकी विरोधगयुंडे एहवा आश्रवरूप शत्रुनो निरोधकरवा विषे हेयात्मातुं तुरत यत्नकर ॥ ५ ॥
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org