________________
शांतसुधारस.
१२
कवलयन्नविरतं जंगमाजंगम जगदहो नैव तृप्यति कृतांतः ॥ मुखग तान् खादतस्तस्य करतलगतैर्न कथमुपलप्स्यतेऽस्मानिरंतः ॥ मू०॥८॥
अर्थ ॥ वली स्थावर ने जंगमात्मक जगतने निरंतर नए करनारो एहवोजे क तांतके० यमते तृप्तथातोनर्थ। एमहोटोग्राश्वर्यवे तोमुखमां याव्याप्राणीनो नक राजे कालतेनाजहाथमा रहेनारा मेबैये ते श्रमारोमृत्यु केवीरीतेनथाय॥ ८ ॥ नित्यमेकं चिदानंदमय मात्मनोरूपमनिरूप्य सुखमनुभवेयं ॥ प्रशमरसनवसुधापान विनयोत्सवो भवतु सततं सतामिद न वेऽयं ॥ ( ॥ इतिमहोपाध्याय श्रीकीर्तिविजयगणिशिष्योपा ध्याय श्रीविनय विजयगणिविरचिते शांतसुधारसगेयकाव्ये अनित्यभावना विनावनो नाम प्रथमः प्रकाशः ॥
अर्थ | तेमाटे नित्य एकचिदानंदमय जे महारोयात्मा तेहनुं स्वरूपजोईने सु खनो अनुtव हुंकरीश इहां विनयविजयजी उपाध्यायक हेबेके या मनुष्यनवमां शांतिरसरूपजे नूतनमृत तेहनेपानकरवानो उत्साह सत्पुरुषोने निरंतर होजो ए इति श्रीमन्महोपाध्याय श्रीकीर्त्तिविजयगणि शिष्योपाध्याय श्रीविनयविजयगण विरचिते शांत सुधार सेगेय काव्ये अनित्यनावना विनावनोनाम प्रथमः प्रकाशः ॥ शार्दूलविक्रीतं वृत्तं ॥ पखंडमदीमदीनतरसा निर्जित्य बभ्राजिरे ये च स्वर्गभुजो जोर्जितमदा मेर्मुदामेराः ॥ तेपि क्रूरकृतांतवक्करदनैर्निर्द व्यमाना दादत्राणाः शरणाय हा दश दिशः प्रेत दीनाननाः ॥ १ ॥
अर्थ || हवेबीजी अशरणनावना नावेबे यासंसारमा मृत्युावेथ के कोने को ईनुं शरणनथी एमदेखाडेले हाइतिखेदे जेपुरुष महोटापराक्रमेकर बखमष्टथवी जीति शोभानेपाम्या एहवा चक्रवर्ती तथा जेहर्षेकरी पुष्टथयला अने जेहनी जात्रोमा उत्कृष्टबलले एटले स्वर्गना सुखनोगवीने आनंदपाम्याने हवा देवताओ नेपण जेवायें क्रूर हृदयवंत जे यम तेपोताना मुखमांलेई दांतोना बलात्कारेकरी न
करे तेवारें तेrरण थयाथका दीनमुखकरी कोईनुशरण लेवानेन्ार्थं वशे दिशायें जूसले तोपणतेने कालनादांतमांथी मूकाववाने कोई समर्थनथाय ॥ १ ॥ स्वागतावृत्तं ॥ तावदेव मदविभ्रममाली तावदेव गुणगौरवशा ली ॥ यावदत्तमकृतांतकटानेंदितो विशरणो नरकीटः ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org