________________
१०६
स्तोत्र.
|तिकांतिनिकेतन मंगिनुतं ॥ ६ ॥ निजवंशवतंसकमार्तिहरं रवनिर्जितमेघनदं शिवदं । । दयितं वि विश्वजनीनतमं नतनूतगणं जितलोननटं ॥ ७ ॥ शरणाश्रितपालकमु तिपदं दधतं वरशांतरसं नवमं ॥ महसें मणिप्रनदेहधरं धरणें निषेवितपार्श्वयुगं ॥८॥ श्रममं नुतपाइर्वजिनं सततं तपसा हृतसिद्ध मनंतबलं ॥ जलनाजन संग विरक्त मलं मलवर्जितमुत्तर सौख्यधरं ||नवनिः कुलकं ॥ सुरराज खेचरनाग पुरंदरधर गिरा जसु सेवितं श्री पार्श्वजिनेश्वरं नमित सुरेश्वरपद्मावती संस्तुतं ॥ येऽनंतनतया विशुद्धश तया संस्तुवंति जिनं मुदा युनसागरपठनाद्भविकरमासमेतं ते लनंति सुखं सदा ॥ १० ॥ ॥ अथ श्रीमदुरपार्श्वाष्टकप्रारंभः ॥
द्रुतविलंबितछंदः ॥ विबुधमानवमानसनंदनं विभवदानविधौ हरिचंदनं ॥ नि खिलसन्यजनैः कृतवंदनं नजत पार्श्वजिनं मदुरानिधं ॥ १ ॥ युगल कौशिकसा म्यतराशयं भुवननानुनिवासघनाश्रयं ॥ विषयवार केसरिसन्निनं नजत ० ॥ ॥ रुकोटिविजाधिकनास्वरं कुमुदबांधवशुतराननं ॥ वरगनीरगुणोत्तमसागरं नजत ० || ३ || नविकपद्मविनासननास्करं जगति जावप्रकाशनदीपकं ॥ नयनपाठव पावनतंत्रकं नजत ० ||४|| रचितकामतवारिद संचयैर खिजधैर्यसमन्वित चेतसं ॥ विकट कर्मसमोर जोगिनं जजत० ॥ ५ ॥ कमवनिर्मित पांशुकदंब कैः स्थिरतरोत्कटनाव विराजितं ॥ जगति डुजेनसर्पविषापहं नजत ० ॥ ६ ॥ प्रशमनूषणभूषणनूघनं सुनग नाग्यगुणाव निमंदिरं ॥ धवलकीर्तियशोंबरघासितं नजत ० ॥ ७ ॥ सकल संघसमीहि तक कं निचितविनपराजवहर्तृकं ॥ अतिशयाद्भुतचारुचरित्रकं नजत० ॥ ८ ॥ हरि एपी बंदः ॥ महुर जिनपं नित्यं वंदे शिवोदधिवर्द्धनं शशिनमनिशं किएवध्वांते दिनेश महोदयं ॥ स्तवननणने चिताल्हादेः कृतादरसेवके विविधधनदं विश्वे विश्वे जिनेश नतानने || || द्रुतविलंबित बंदः ॥ मदुरपार्व जिनेश्वरसंस्तवं पठति यः सुधियोषसि नित्यशः ॥ वसति तस्य गृहे कमला ऽखिला स्थिरतरासुमतां वरदायिनी ॥ १० ॥ ॥ अथ सत्यपरीय श्रीमदावीरस्तवनप्रारंभः ॥
द्रुतविलंबितछंदः ॥ त्वमसि सगुणनंदन मंदरस्त्वम सिमेरुल ताव निमंमपः ॥ त्वमसि खेचरना किनरस्तुतस्त्वमसि रूपवशीकृत विष्टपः ॥ १ ॥ त्वमसि योगिजनी शिरोमस्त्विमसि कांतिविकाशित दिग्गणः ॥ त्वमसि नापितरंजितनागर स्त्वम सिसिद्धिवशारतिमोहितः ॥ २ ॥ त्वमसि नङ्करः करुणालयस्त्वमसि नक्तचकोर निशाकरः ॥ त्वमसि दर्शन हर्षितमान वस्त्वमसि संसृतिसागरपोतकः ॥ ३ ॥ त्वमसि मोहमहोरुहमुजरस्त्वमसि धर्मधनो धनकामदः ॥ त्वमसि संशयवायुज्जुजंगम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org