________________
अध्यात्मकल्पजुम.
मुख्याः शिष्याः सुनिर्मलानिख्याः॥ श्रीलब्धिरत्नविबुधाः शास्त्रार्णवपारदृश्वानः॥६॥ श्रीसिधिरत्ननाम्ना पाठकवर्यास्तदन्वये तदनु ॥ श्रीहर्षरत्नवाचक, वरा वरीयोगुणवं द्याः ॥ ७ ॥ लक्ष्मीरत्नगणीशाासन उर्वादिदनुजलक्ष्मीशाः ॥ श्रीज्ञानरत्नगणयस्त दाश्रवाः सांप्रतं जयंतु चिरं ॥७॥ तच्चरणकमलसेवा नंगस्तत्संगसमयतरंगः॥ सुविहि तकल्याणविमल गणिवर विहितार्थिनीनुन्नः॥ ५ ॥ बालावबोधवार्ता मध्यात्मसुरद्रु मारख्यशास्त्रस्य ॥ मुनिहंसरत्न एता मतनोत्तनुबुद्धिसत्वहितां ॥१०॥ शोध्यं सुतत्ववि निर्यथो ऽयं धीधनैः प्रवाच्यमानश्च॥ सन्नावसंपदाढ्यै राचंज्ञक चिरं जयतात्॥११॥
इति श्रीमुनिसुंदरसूरिकतअऽध्यात्म कल्पद्रुमो बालावबोधसहितः संपूर्णः
॥ अथ श्री सीतलनाथष्टकं ॥
वृषनतुल्यगतिं वृषदं सदा व्यजितदर्पकर्णकन्नेदकं ॥ अमितशंनवनीतिविवर्जितं जिनमहं प्रणमामि सुशीतलं ॥ १ ॥ दृढरथाख्यकुनागनिनंदनं सुमतिधाम विचद गपुंगवं ॥ बवि विनिर्जितपद्मप्रनं वरं जिनमहं० ॥॥ यमसुपार्श्वविनूषितविग्रहं विशदचंप्रनाननबंधुरं ॥ सुविधिरंजितनव्यजनवजं जिन ॥ ३ ॥ विबुधमोदकशि तलवाग्जरं सकल श्रेयसिकामकुटोपमं ॥ सुवसुपूज्यपदं शिवदायकं जिन॥ ४ ॥ वि मलनीरजपत्रविलोचनं गृहमनतगुणस्य रुपापरं ॥ सदयधर्मप्रवृत्ति प्ररूपकं ॥ जिन ॥ ५॥जगति शांतिविताननिपादकं धृतशमं किल कुस्थमनिंदितं ॥ विगतदो पमरं नविनौनिनं ॥ जिन॥६॥युगकषायजयप्रतिमननं कनकवर्णधरं मुनिसुव्रतं ॥ नमत दानवमानवराजितं ॥ जिन ॥ ७॥ विततधर्मरथांगकनेमिकं निखिलविष्टप पार्श्वमदूषणं ॥ सबलमोहविनाशनवीरकं ॥ जिन ॥ ७॥ इति स्तुतः श्रीजिनशीत लाख्यः स्थितः पुरे रायधनानिधाने ॥ श्रीवीरचंऽस्य मनूकचं नाना विनेयेन वशां श्रिये स्तात् ॥ ए ॥ इति श्रीमहीतलनाथारख्यदशमतीर्थाधिपतेरष्टकं समाप्तम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org