________________
તૃતીય પ્રકાશ
અજ્ઞાત લત્યાગ स्वयं परेण वा ज्ञातं फलमद्याद्विशारदः । निषिद्धे विषफले वा मा भूदस्य प्रवर्तनम् ॥४७॥
નિષિદ્ધ કરાયેલું અથવા ઝેરી ફળ ન ખવાઈ જાય તે માટે ડાહ્યા માણસે પિતાને અથવા બીજાને જાણીતું જ ३१ मावु. (४७)
રાત્રિભેજન-નિષેધ अनं प्रेतपिशाचाथैः सञ्चरद्भिनिरङ्कुशैः । उच्छिष्टं क्रियते यत्र तत्र नाद्यादिनात्यये ॥४८॥
જે સમયે (સર્વત્ર) ફરતાં નિરંકુશ પ્રેત, પિશાચ વગેરે मन्नने मे ४२ छ तवा रात्रिना समये न मा. (४८) घोरान्धकाररुद्धाक्षैः पतन्तो यत्र जन्तवः । नैव भोज्ये निरीक्ष्यन्ते तत्र भुजीत को निशि ॥४९।।
રાત્રિમાં કે જે સમયે ઘેર અંધારાને કારણે (માણસની) રંધાઈ ગયેલી આંખો દ્વારા ભોજનમાં પડતાં જતુઓ माता नथी, तेचे सभये आए लोन रे ? (४८) मेधां पिपीलिका हन्ति यूका कुर्याजलोदरम् । कुरुते मक्षिका वान्ति कुष्ठरोगं च कोलिकः ॥५०॥ कण्टको दारुरवण्डं च वितनोति गलव्यथाम् । व्यञ्जनान्तनिपतितस्तालु विध्यति वृश्चिकः ॥५१॥ विलग्नश्च गले वालः स्वरभङ्गाय जायते । इत्यादयो दृष्टदोषाः सर्वेषां निशि भोजने ॥५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org