SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ प्राप: यरित्र सिहर्षि :] ३४७ सत्सङ्गतानि, पातभयातुरमविज्ञातपातमायुः, तदेवं व्यवस्थिते विध्यापनेऽस्य यतितव्यं,१४ १५एतच्च सिद्धान्तवासनासारो धर्ममेदो यदि परं विध्यापयति, अतः स्वीकर्तव्यः सिद्धान्तः, सम्यक सेवितव्यास्तदभिज्ञाः, भावनीयं १ मुण्डमालालुकाशातं, त्यक्तव्या खलवदसदपेक्षा, भवितव्यमाशाप्रधानेन, उपादेयं प्रणिधान, पोषणीय१७ साधुसेवया धर्मशरीरं, रक्षणीय प्रवचनमालिन्यं, एतच्च विधिप्रवृत्तः सम्पादयति, अतः सर्वत्र विधिना प्रवर्तितव्यं सूत्रात्८ । ज्ञातव्य आत्मभाव:१९, प्रवृत्तावपेक्षितव्यानि निमित्तानि, यतितव्यमसम्पनयोगेषु, लक्षयितव्या विस्रोतसिका, प्रतिविधेयमनागतमस्याः २०भयशरणायुदाहरणेन, २१भवत्येवं सोपक्रमकर्मनाशः२२ निरुपक्रमानुबन्धव्यवच्छित्तिरित्यैवं२३ धर्म देशयन्तीति धर्मदंशकाः ( लगवान का प्रारना उपहेमापे छे ते मतावा धम्मदेसयाणंना ५२ विवयन ४२di मा वाध्य श्री रिभद्रसूमि મહારાજ વાપરે છે. વિચક્ષણસૂરિ ઉપદેશની શરૂઆત કરતા નરવાહન રાજ પાસે આ આખું વાકય બોલે છે. પૃ. ૭૫૯-૬૦) આ ઉપરાંત ગ્રંથમાં નાના મોટા ઉતારા શ્રી હરિભદ્રસૂરિના સ્પષ્ટ છે તેથી હરિભદ્રસૂરિને તેમના (લેખક) ઉપર ઉપકાર જરૂર હોવો જોઈએ. આટલે વિમર્શ અહીં પ્રાસંગિક છે. બાકી ગુરુમહારાજને પાછા આવતાં વખત કેટલે થયો તે હકીકત નોંધાયેલી નથી અને લલિતવિસ્તરાને યે ભાગ વાંચીને શ્રી સિદ્ધર્ષિના મન પર અસર થઈ તેની પણ નેંધ ન હોવાથી માનસિક પરિવર્તનના માર્ગો પર સ્પષ્ટ નિર્ણય થાય તેમ નથી. ગમે તે કારણે શ્રી હરિભ१४ विध्यापनेऽस्य संसारप्रदीपनकस्य यत्नः कर्तव्यः ५०. १५ तस्य च हेतुः सिद्धान्तवासना सारो धर्ममेघः ५० भने ' यहि ५२ विध्यापयति' 6५०ीछे १६ मुण्डमालिकोपमानं 640 48. १७ सत्साधुसेवया 6५० पाई. धर्मशरीर छोडी छ. १८ सूत्रानुसारेण ५० ५४. १९ आत्मम्वरूपः ५० पा४. २० 'अयशरणाधुरणेन '५० सही नथी. २१ भवत्येवं प्रवर्तमानानां ५० ५. २२ नाशः स्थाने विलयः ५०. २३ विच्छिद्यते निरुपक्रम कर्मानुबन्धः । तस्मादत्रैव यतध्वं यूयमिति. ५० ५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002147
Book TitleSiddharshi
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherJain Dharm Prasarak Sabha
Publication Year1939
Total Pages651
LanguageGujarati
ClassificationBook_Gujarati & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy