SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ यरित्रे ] શ્રી સિદ્ધષિપ્રબન્ધ. देवायशन सौर्यस्य नी तिरीतिमुदीक्ष्य तौ । अवलम्ब्य स्थितौ विष्णुपदं कर्तुं तपः किल ॥ ११ ॥ तस्य पुत्रावुभावसाविव विश्वभरक्षमौ । आयो दत्तः स्फुरदृत्तो द्वितीयश्च शुभङ्करः ॥ १२ ॥ दत्तवित्तोनुजीविभ्यो दत्तचित्तसुधर्मधीः । अप्रवृत्तः कुकृत्येषु तत्र सुत्रामवत् श्रिया ॥ १३ ॥ हर्म्यकोटिस्फुरत्कोटिध्वजजालान्तरस्थितः । जलजन्मतयेव श्रीर्यस्मादासीदनिर्गमा ॥ १४ ॥ तस्य श्रीभोजभूपालबालमित्रं कृतीश्वरः । श्रीमाघो नन्दनो ब्राह्मीस्यन्दनः शीलचन्दनः ॥ १५ ॥ ऐदंयुगीन लोकस्य सारसारस्वतायितम् । शिशुपालवधः काव्यं प्रशस्तिर्यस्य शाश्वती ॥ १६ ॥ श्री माघोऽस्तावधीः श्लाध्यः प्रशस्यः कस्य नाभवत् । चित्तजाज्यहरा यस्य काव्यगङ्गोर्मिविप्रुपः ? ॥ १७ ॥ तथा शुभङ्कर श्रेष्ठी विश्व विश्वप्रियङ्करः । यस्य दानाद्भुतैर्गीतैर्हर्यश्वो हर्पभूरभूत् ॥ १८ ॥ तस्याभृहिनी लक्ष्मीर्लक्ष्मीर्लक्ष्मीपतेरिव । यया सत्यापिताः सत्यः मीताद्या विश्वविश्रुताः ॥ १९ ॥ नन्दनो नन्दनोत्तंसः कल्पद्रुम इवामरः । यथेच्छादानतोऽर्थिभ्यः प्रसिद्धः सिद्धनामतः ॥ २० ॥ अनुरूपकुलां कन्यां धन्यां पित्रा विवाहितः । भुङ्ग वैषयिकं सौख्यं दोगुङ्ग इवामरः ॥ २१ ॥ दुरोदरभरोदारो दाराचार पराङ्मुखः । अन्यदा सोऽभवत्कर्म दुर्जयं विदुषामपि ॥ २२ ॥ पितृमातृगुरुस्निग्धबन्धुमित्रैर्निवारितः । अपि नैव न्यवर्तिष्ट दुर्वारं व्यसनं यतः ॥ २३ ॥ १ मोर्यस्य पाहांतर. २ आयादत्तः पाठांतर. ४ स्थिताः शुद्धाय स्थिता पधारे ठी स्वयोस्तागधी वाध्यः प्रशंस्यकंस्य मानवत या नथी. अशुद्धाय १७ भी पाठांतर. ७ अपरः समीचीन जागाय તેમ અર્થાઓને દાન આપનાર હતી. Jain Education International ૧૪૩૧ ३ दत्तचित्तश्च पाठांतर. लागे छे. ५ मित्रंकृति पाठांतर छे तेनो अर्थ भने ठो सरणावो. ६ चित्रं अथवा चित्र लागे जीले उदयवृक्ष होय For Private & Personal Use Only www.jainelibrary.org
SR No.002145
Book TitleUpmitibhav Prapancha Katha Vivaran Prastav 4 5
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherJain Dharm Prasarak Sabha
Publication Year1924
Total Pages804
LanguageGujarati
ClassificationBook_Gujarati, Karma, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy