SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ 66 यूयमपि भो भव्या ! इदं संसारिजीवचरितमनुभवागमसिद्धमवबु ध्यध्वं अवबोधानुरूपं चाचरत, विरहयत कषायान्, स्थगयताश्रवद्वाराणि, निराकुरुतेन्द्रियगणं, दलयत सकलं मनोमलजालं, पोषयत सद्भूतगुणगणं, मुञ्च भवप्रपञ्चं, यात तूर्णं शिवालयं, येन यूयमपि सुमतयो भव्यपुरुषा “ भवथ । अथ नास्ति भवतां तादृशी लघुकर्मता ततो यथा सुललिता भूयो 66 66 भूयः प्रचोदिता सप्रणयं मुहुर्मुहुर्निर्भर्सिता बहुविधमुपालब्धा पुनः पुनः " स्मारिता सती गुरुकर्मिकापि प्रतिबुद्धा तथा बुध्यध्वम् यथा स्वदुश्च“ रितपश्चात्तापेन सद्भूतगुणपक्षपातसारो निखिलकर्म मलविलयकारी सदागमबहुमानस्तस्याः सुललितायाः प्रतिबोधकारणं संपन्नः तथा भवद्भिरपि तथैव स विधेयो येन संपद्यते भवतामपि विशिष्टस्तत्त्वावबोध इति । 66 66 66 VERSEASEASERSEASES ८८ Jain Education International सिद्धर्षिगणि PARARARAMAYARALANARARA! આ ગ્રંથ શ્રી મુંબઈમાં નિર્ણયસાગર પ્રેસમાં રામચંદ્ર યેશૂ ોડગેએ મુદ્રિત કર્યો અને શ્રી જૈન ધર્મ પ્રસારક સભા (ભાવનગર)ના પ્રમુખ શેઠ કુંવરજી આણંદજીએ પ્રસિદ્ધ કર્યાં. For Private & Personal Use Only www.jainelibrary.org
SR No.002144
Book TitleUpmitibhav Prapancha Katha Vivaran Prastav 1 2 3
Original Sutra AuthorN/A
AuthorMotichand Girdharlal Kapadia
PublisherJain Dharm Prasarak Sabha
Publication Year1921
Total Pages737
LanguageGujarati
ClassificationBook_Gujarati, Karma, & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy