________________
Bhagavati Sūtra Bk. 7 Ch. 10
त्ति समणे भगवं महावीरे कालोदाइं एवं वयासी: से गूणं ते कालोदाई ! अण्णया कयाइ एगयओ सहियाणं समुवागयाणं संणिविट्ठाणं तहेव जाव...से कहमेयं मण्णे एवं ? से गूणं कालोदाई ! अठे समठे ? -हंता अस्थि । -तं सच्चे णं एसमठे कालोदाई ! अहं पंचत्थिकायं पण्णवेमि तं जहाधम्मस्थिकायं जाव...पोग्गलत्थिकायं। तत्थ णं अहं चत्तारि अत्थिकाए अजीवत्थिकाए अजीवतया पण्णवेमि तहेव जाव...एगं च णं अहं पोग्गलत्थिकायं रूविकायं पण्णवेमि। In that period, at that time, śramaņa Bhagavān Mahāvira was in the midst of a sermon which was being delivered to a vast gathering. Just then Kālodāi rushed in. Mahā. vira addressed him and said, "Oh Kalodai ! Sometime ago, you people held a discussion about the five astikāyas, till you said, How is all that ?' Is it right ?” - "Yes, sir, it is.” - "Kalodai ! The whole description about the astikāyas is correct. I assert that there are five astikāyas, viz., dharmāstikaya, till akaśāstikaya. Of these five, jivāstikāya apart, four are inanimate, and pudgalästikāya apart which has form, others are without form." तए णं से कालोदाई समणं भगवं महावीरं एवं वयासी : एयंसि णं भंते ! धम्मत्थिकायंसि अधम्मस्थिकायंसि आगासत्थिकार्यसि अरूविकायंसि अजीवकायंसि चक्किया केई आसइत्तए वा सइत्तए वा चिट्ठइत्तए वा णिसीइत्तए वा तुयट्टित्तए वा? -णो इणठे समठे कालोदाई ! एगंसि णं पोग्गलत्थिकायंसि रूविकायंसि अजीवकायंसि चक्किया केई आसइत्तए वा सइत्तए वा जाव...तुयट्टित्तए वा ।
-एयंसि णं भंते ! पोग्गलत्थिकायंसि रूविकायंसि अजीवकायंसि जीवाणं पावा णं कम्मा णं पावफलविवागसंजुत्ता कज्जति ? --णो इणठे समठे कालोदाई ! एयंसि णं जीवत्थिकायंसि अरूविकायसि जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जति ।