________________
Bhagavati Sūtra Bk. 7 Ch. 9
73
गोयमा ! एवं आइक्खामि जाव...परूवेमि। एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं वेसाली णामं णयरी होत्था । वण्णओ। तत्थ णं वेसालीए णयरीए वरूणे णामं णागणत्तुए परिवसइ अड्ढे जाव...अपरिभूए समणोवासए अभिगयजीवाजीवे जाव...पडिलाभेमाणे छठें छठेणं अणिखित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरइ।
not correct.
I
A. 152. Gautama ! This assertion is say and firmly assert as follows :
In that period, at that time, there was a city named Vaisali. In that city, there lived one Varuņa who happened to be the grand-son of a man named Nāga. He was very rich and powerful. He was a devoted follower of the śramaņa path and had a complete knowledge of fundamentals like soul, non-soul, etc., till he used to help the monks with food, etc., and he himself lived by enriching his soul by fasts missing six meals at a stretch. तएणं से वरुणे णागणत्तुए अण्णया कयाइं रायाभिओगेण गणाभिओगेणं बलाभिओगेणं रहमुसले संगामे आणत्ते समाणे छट्टभत्तिए अठ्ठभत्तं अणुवट्टेइ अणुट्टित्ता कोडुबियपुरिसे सद्दावेइ सद्दावित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! चाउग्घंट आसरहं जुत्तामेव उवठावेह हयगयरह जाव... सण्णाहेत्ता मम एवं आणत्तियं पच्चप्पिणह। तएणं ते कोडुंबियपुरिसा जाव... पडिसुणेत्ता खिप्पामेव सच्छत्तं सज्झयं जाव...उवट्ठावेंति हयगयरह जाव... सण्णाति सग्णाहित्ता जेणेव वरुणे णागणत्तए जाव...पच्चप्पिणंति। तएणं से वरुणे णागणत्तुए जेणेव मज्जणघरे तेणेव उवागच्छइ जहा कूणिओ जाव... पायच्छित्ते सव्वालंकारविभूसिए सण्णद्ध-बघे सकोरंटमल्लदामेणं जाव... धरिज्जमाणेणं। अणेगगणणायग जाव...दूयसंधिपालसद्धिं संपरिवुडे मज्जणघराओ पडिणिक्खमइ पडिणिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे . आसरहे तेणेव उवागच्छइ उवागच्छित्ता चाउग्घंट आसरहं दुरुहइ दुरुहित्ता हयगयरह जाव...संपरिवुडे महयाभडचडगर जाव...परिखित्ते जेणेव रहमुसले संगामे तेणेव उवागच्छइ उवागच्छित्ता रहमुसलं संगामं ओयाओ। Now it so happened that by the order of the king, the state and the administration, Varuna, the grand-son of Naga,