________________
286
भगवती सूत्रम् सः ८ उः १३
- उत्तर ४०७-गोयमा! पंचविहे पण्णत्ते तं जहा--कालवण्णपरिणामे जाव...सुक्किल्लवण्णपरिणामे। एवं एएणं अभिलावेणं गंधपरिणामे. दुविहे रसपरिणामे पंचविहे फासपरिणामे अट्ठविहे ।
A. 407. Five, black, till white ; two types of smell, five types of taste and eight types of touch.
प्रश्न ४०८-संठाणपरिणामेणं भंते ! कइविहे पण्णत्ते ?
Q. 408. Bhante ! How many types is transformation of shape ?
उत्तर ४०८-गोयमा ! पंचविहे पण्णत्ते तं जहा-परिमंडलसंठाणपरिणामे जाव...आययसंठाणपरिणामे ।
A. 408.
Gautama !
Five, circular, till rectangular.
(space-points of matter ] प्रश्न ४०९–एगे भंते ! पोग्गलत्थिकायपएसे कि दव्वं दव्वदेसे दवाई दव्वदेसा। उदाहु दव्वं च दव्वदेसे य उदाहु दव्वं च दव्वदेसा य उदाहु दध्वाइं च दबदेसे य उदाहु दवाइं च दव्वदेसा य ।
Q. 409. Bhante! Is one space-point of matter (pudgalāstikāya) equivalent to one object (dravya), or cne part-object (dravya-desa), or many objects, or many pariobjects, or one object, and one part-object, or one cbject and many part-objects, or many objects and one part-object ?
उत्तर ४०९-गोयमा ! सिय दव्वं सिय दव्वदेसे । णो दवाई लो दव्वदेसा णो दव्वं च दव्वदेसे य जाव...णो दब्बाइं च दव्वदेसा य ।
A. 409. Gautama ! To a certain extent, it is one object and to a certain extent, it is one part-object, but never many objects or many part-objects nor, till many objects and many part-objects.
प्रश्न ४१०-दो भंते ! पोग्गलत्थिकायपएसा किं दव्वं दव्वदेसे पुच्छा ?