________________
239
Bhagavati Sūtra Bk. 8 Ch. 9
उत्तर २९३ – लेसणाबंधे जं णं कुट्टाणं कोट्टिमाणं खंभाणं पासायाणं कट्ठाणं चम्माणं घडाणं पडाणं कडाणं छुराचिक्खल्लसिलेस लक्ख महुसित्थमाईएहिं लेसणएहिं बंधे समुत्पजइ । जहणेणं अंतोमुहुत्तं उक्कोसेणं सखेज्जं कालं । से त्तं लेसणाबंधे ।
A. 293. Gautama ! It is the bondage of ceiling, floor, pillar, building, wood, leather, jar, cloth, mat, etc., with lime, soil, clay, plaster, lac, wax, etc., which lasts for less than a muhurta in the minimum and for a countable period of time in the maximum Such is slesanā bondage.
प्रश्न २९४ - से किं तं उच्चयबंधे ?
Q. 294. Bhante ! What is this uccaya bondage ?
उत्तर २९४ – उच्चयबंधे जं णं तणरासीण वा कट्ठरासीण वा पत्तरासीण वा तुसरासीण वा भुसरासीण वा गोमयरासोण वा अवगररासीण वा उच्चत्तेणं बंधे समुप्पज्जइ जहणेणं अंतोमुहुत्तं उक्कोसेणं सखेज्जं कालं । से तं उच्चयबंधे ।
A. 294.
Gautama ! Uccaya bondage is due to the piling. up of hay, wood, leaves, bran, husk, rubbish, cow-dung, etc., and it lasts for less than a muhurta in the minimum, and for a countable period of time in the maximum. Such is uccaya. bondage.
प्रश्न २९५ - से किं तं समुच्चयबंधे ?
Q. 295.
Bhante ! Whet is this samuccaya bondage ?
उत्तर २९५ - समुच्चयबंधे जं णं अगडतडागणईदहवावी पुक्खरिणीदीहियाणं गुंजालियाणं सराणं सरपंतियाणं सरसरपंतियाणं बिलपंतियाणं देवकुलसभप्पवथुभखाइयाणं परिहाणं पागारट्टालगचरियदारगोपुरतोरणाणं पासायघरसरणलेणआवणाणं सिंधाडगतियच उक्कचच्चरच उमुहमहापहमाईणं छुहाचिक्खल्लसिलेससमुच्चएणं बंधे समुत्पज्जइ । जहणणेणं अंतोमुहुत्तं उक्कोसेणं संखेज्जं कालं । से त्तं समुच्चयबंधे ।