SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 14. भगवती सूत्र शः ३ उ१ (but) this has been a quality, a mere quality, though this power, he has never given effect to, not gives effect to, nor will ever give effect to. प्रश्न ११-जइ णं भंते! सक्के देविदे देवराया एवं महिड्ढीए जाव ...एवइयं च णं पभू विउव्वित्तए एवं खलु देवाणुप्पियाणं अंतेवासी तीसए नामं अणगारे पगइभद्दए जाव...विणीए छटुंछट्टेणं अणिखित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुण्णाइं अट्ठ संवच्छराइं सामण्णपरियागं पाउणित्ता ' मासियाए संलेहणाए अत्ताणं झुसित्ता सठिं भत्ताइं अणसणाए छेदित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सयंसि विमागंसि उववायसभाए देवसयणिज्जंसि देवदूसंतरिए अंगुलस्स असंखेज्जइभागमेताए ओगाहणाए सक्कस्स देविंदस्स देवरण्णो सामाणियदेवत्ताए उववण्णे । तएणं से तीसए देवे अहुणोववण्णमेत्ते समाणे पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छइ तं जहा : आहारपज्जतीए सरीर-इंदिय-आण-पाण-पज्जत्तीए भासा-मण-पज्जत्तीए। तएणं तं तीसयं देवं पंचविहाए पज्जत्तीए पज्जत्तिभावं गयं समाणं सामाणियपरिसोववण्णया देवा करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धाविति वद्धावित्ता एवं वयासीः अहो! णं देवाणुप्पियहिं दिव्वा देविड्ढी दिव्वा देवज्जुई दिव्वे देवाणुभावे लद्धे पत्ते अभिसमण्णागए। जारिसिया णं देवाणुप्पियहिं दिव्वा देविड्ढी दिव्वा देवज्जुई दिव्वे देवाणुभावे लद्धे पत्ते अभिसमण्णागए तारिसिया णं सक्केण वि देविदेण देवरण्णा दिव्वा देविड्ढी जाव...अभिसमण्णागया। जारिसिया णं सक्केणं देविदेणं देवरण्णा दिव्वा देविड्ढी जाव... अभिसमण्णागया तारिसिया णं देवाणुप्पियेहिं वि दिव्वा देविड्ढी जाव...अभिसमण्णागया। से णं भंते ! तीसए देवे केमहिड्ढीए जाव...केवइयं च णं पभू विउवित्तए? उत्तर ११-गोयमा! महिड्ढीए जाव...महाणुभागे। से णं तत्थ । सयस्स विमाणस्स चउण्हं सामाणियसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरल्खदेवसाहस्सीणं अण्णेसिं च बहूणं वेमाणियाणं देवाणं देवीणं य जाव ...विहरइ। एवं महिड्ढीए जाव...एवइयं च णं पभू विउवित्तए से जहा
SR No.002131
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorK C Lalwani
PublisherJain Bhawan Publication
Publication Year2007
Total Pages422
LanguageEnglish, Prakrit
ClassificationBook_English, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy