________________
ध्यान
पृ० - ३३४
१९६. प्रीत्यादयः प्रसादश्च द्वितीयेऽङ्ग चतुष्टयम् । तृतीये पञ्श्च तूपेक्षास्मृतिज्ञानं सुखं स्थिति । अभिधर्मकोश, ८/ ७, ८/८; उद्धृत - बौद्ध धर्म-दर्शन, आचार्य नरेन्द्रदेव, पृ०-७१ १९७. वही, पृ०-७१
१९८. अयं समापत्ति आसन्नवितक्कविचारपच्चत्थिका, 'यदेव तत्थ पीतिगतं चेतसो उप्पिलावितं एतेनेतं ओलारिंक अक्खायती' ति --तदेव निमित्तं "पथवी पथवी" ति पुनपुनं मनसिकरोतो--- ततियं झानं उपसम्पज्ज विहरती । विसुद्धिमग्गो, खण्ड- १, पृ०
३३७-३३८
पृ० - ७२
१९९. बौद्ध धर्म-दर्शन, आचार्य नरेन्द्रदेव, २००. दीघनिकाय, प्रथम खण्ड, पृ० - ६६ २०१. बौद्ध धर्म-दर्शन, आचार्य नरेन्द्रदेव, पृ० - ६२
२३७
२०२. दीघनिकाय, भाग- १, पृ० - ६६
२०३. भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोंमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति ।
दीघनिकाय, खण्ड- १, पृ०-६७
२०४. बौद्ध धर्म - दर्शन, आचार्य नरेन्द्रदेव, पृ०-७४
२०५. वही, पृ०-७४-७५
२०६. दिस्सन्ति खो पन रूपाधिकरणं दण्डादान सत्था - दान - कलह - विग्गह-विवाद- तुवंतुवंपेसुञ - मुसावादा। नत्थि खो पनेतं सब्बसो अरूपे ति। सो इति पटिसंखाय रूपानं येव निब्बिदाय विरागाय निरोधाय पटिपन्नो होति । मज्झिमनिकाय, खण्ड- २, पृ०- ८८ तथा, तस्स किञ्चापि रूपावचरचतुत्थाज्झानवसेन करजरूपं अतिक्कन्तं होति, अथ खो कसिणरूपम्पि यस्मा तप्पटिभागमेव, तस्मा तम्पि समतिक्कमितुकामो होति । विसुद्धिमग्गो, खण्ड - २, पृ० - ६९८
२०७. बौद्ध धर्म-दर्शन, आचार्य नरेन्द्रदेव, पृ० - ९७
२०८. आसन्नसोमनस्स पच्चत्थिकं ति च सन्तविमाक्खतो ओलारिकं ति च आदीनवं पस्सति । विसुद्धिमग्गो, खण्ड- २, पृ०-६९९-७००
२०९. बौद्ध धर्म-दर्शन, आचार्य नरेन्द्रदेव, पृ० ९७-९८
२१०. एत्थ नास्स उप्पादन्तो वा वयन्तो वा पञ्ञायती ति अनन्तो । विसुद्धिमग्गो, खण्ड-२, पृ० - ७०८
Jain Education International
२११. आसन्नरूपावचरज्झानपच्चत्थिका अयं समापत्ति, नो च विञ्ञाणञ्चायतनमिव सन्ता' ति --आदीनवं दिस्वा---तं आकासं फरित्वा पवत्तविणं.... पुनप्पनुं आवज्जितब्बं । वही, पृ० - ७०९
२१२. यथा नाम पुरिसो मण्डलमालादीसु--- सन्निपतितं भिक्खुसंघं दिस्वा..... आगन्त्वा द्वारे ठत्वा पुन तं ठानं आलोकेन्तो सुञ्ञमेव पस्सति - नास्स एवं होति एक्तका नाम भिक्खू कालङ्कता वा दिसापक्कन्ता वा । वही, पृ०-७१३-७१४
For Private & Personal Use Only
www.jainelibrary.org