SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ८६ जैन एवं बौद्ध योग : एक तुलनात्मक अध्ययन २००. १९२. तत्थ समथसङ्गहे ताव दस कसिणानि, दस अशुभा, दस अनुस्सतियो, चत्तस्सो अप्पमझायो, एका सञ्जा, एवं ववत्थानं, चत्तारो आरूप्पा चेति सत्तविधेन समथकम्माट्ठानसङ्गहो। अभिधम्मत्थ संगहो, भाग-२, ९/२ १९३. बौद्ध धर्म-दर्शन, आचार्य नरेन्द्रदेव, पृ०-५४ १९४. तस्मा नीलादिवण्णं मत्तिकं अग्गहेत्वा गङ्गावहे मत्तिकासदिसाय अरुणवण्णाय ... कसिणं कातब्बं.... अरुवण्णाय। विसुद्धिमग्गो, भाग-१, पृ०-२६३-२६४। १९५. नीलपीतलोहितोदातसम्भेदवसेन । वही, भाग-१, पृ०-२६३ १९६. कटसारके वा चम्भे वा पटे वा विदत्थिचतुरङ्गलप्पमाणं छिद्दे कातब्बं........। विसुद्धिमग्गो, भाग-१, पृ०-३६१ १९७. दिवसेन वा फुट्ठवसेन वा।.... तस्मा समसीसहितं .....उच्छु वा...... रुक्खं वा ......वातेन पहरियमानं दिस्वा.....“वातो वातो' ति भावेतब्बं । वही, पृ०-३६२ १९८. वही, पृ०- ३६३, ६४, ६५ १९९. बौद्ध साधना- विधि, धर्माचार्य भदन्त रेवतधर्म, पृ०- ४-५ स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको.....पच्चत्तं वेदितब्बो विजूही ति। मज्झिमनिकाय, भाग-१, पृ०- ५० २० १. सुप्पटिपनो भगवतो सावकसंङ्घो..... यदिदं चत्तारि पुरिसयुगानि, अट्ठपुरिसपुग्गला.... अनुत्तरं पुचव खेत्तं लोकस्सा ति। वही २०२. अरियसावको अत्तनो सीलानि अनुस्सरति अखण्डानि अच्छिद्धानि असवलानि.... समाधिसंवत्तनिकानि । अंगुत्तरनिकाय, भाग-३, पृ०-९ २०३. अरियसावको देवतानुस्संति भावेति-सन्ति देवा चातुमहाराजिका... मयहंपि तथारूपा पञ्जा संविज्जति ति। वही, पृ०-१० । २०४. “मरणं भविस्सति जीवितिन्द्रियं उपच्छिज्जिस्सती' ति वा, “मरणं-मरणं' ति वा योनिसो मनसिकारो पवत्तेतब्बो। विसुद्धिमग्गो, भाग-१, पृ०- ५०५ २०५. बौद्ध धर्म-दर्शन आचार्य नरेन्द्र देव, पृ०-८४-९४ २०६. वही, पृ०- ९४ २०७. वही, पृ०- ९७-९८ २०८. बौद्ध-साधना-विधि, पृ०-६ २०९. आहारे पटिक्कूलसञ्ज अनुयुत्तस्स भिक्खुनो रसतण्हाय चित्तं पतिलीयति ... कायगतासतिभावना पि पारिपूरिं गच्छति। विसुद्धिमग्यो, भाग-२, पृ०-७४९ २१०. बौद्ध साधना-विधि, पृ०-६ २११. विसुद्धिमग्गो, भाग-१, पृ०-२० २१२. आवासो च कुलं लाभो गणो कम्मं च पञ्च। अद्धानं आति आबाधो गन्थो इद्धी ति ते दसा ति । वही, भाग-२, पृ०-२०१ २१३. विसुद्धिमग्गो, भाग-१, पृ०-२०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002120
Book TitleJain evam Bauddh Yog
Original Sutra AuthorN/A
AuthorSudha Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year2001
Total Pages344
LanguageHindi
ClassificationBook_Devnagari, History, Story, & Biography
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy