________________
१२६ ]
नेमिदूतम्
प्रावट प्रान्तं प्रिय ! मम गता दुःखदा दुईशेव,
प्राप्यान्योन्यव्यतिकरमितः साम्प्रतम् संगमावाम् । भोगानेकोत्सवमुखसुखानिच्छया मन्दिरे स्वे,
निर्वेक्ष्याव: परिणतशरच्चन्द्रिकासु क्षपासु ॥११॥
अन्वयः - (हे ) प्रिय !, मम, दुःखदा, दुर्दशा, प्रावृट, इव, प्रान्तम्, गता, इतः, साम्प्रतम्, आवाम्, अन्योन्यव्यतिकरम्, संगम्, प्राप्य, स्वे, मन्दिरे, इच्छया, भोगान्, एकोत्सवमुखसुखान्, परिणतशरच्चन्द्रिकासु, क्षपासु, निर्वेक्ष्याव ।
प्राविडिति । प्रिय ! मम दुःखदा दुर्दशा हे प्रिय ! राजीमत्याः वियोगो. स्पन्ना दुरवस्था । प्रावृट् इव वर्षाकाल: यथा। प्रान्तं गता अवसानं प्राप्ता । इत: साम्प्रतम् अस्मात्रौलशृङ्गाद् अधुना। आवामन्योन्यव्यतिकरम् अहञ्च त्वञ्चान्योन्यं - परस्परं व्यतिकर:-प्रेमाचित्तत्वेन संपर्को यस्मिन्स तम् । संगं प्राप्य संयोंग लब्ध्वा, आसाद्य । स्वे मन्दिरे तस्यां द्वारिकायां निजगृहे । इच्छया भोगान् एकोत्सवमुखसुखान् स्वेच्छया एकान्यद्वितीयान्युत्सवमुखानिउत्सवादीनि सुखानि येषु ते तान् । परिणतशरच्चन्द्रिकासु परिपक्वशरदिन्दु कलासु [ परिणताः शरच्चन्द्रिका यासां ताः ( बहुश्री० ) तासु ] । क्षपासु निर्वेक्ष्यावः रात्रिषु भोक्ष्यावहे ( निर्वेक्ष्याव:-निर+/विश+ लट उत्तम पुरुष द्विवचने विभक्तिकार्यम् ) ।। ११८ ।।। __शब्दार्थः - प्रिय !-हे प्रिय ! मम- मेरी ( राजीमती की), दुःखदा-वियोग के कारण, दुर्दशा-दयनीय अवस्था, प्रावृट्-वर्षाकाल की, इव-तरह, प्रान्तम्-समाप्त, गता--हो गयी, इत:-- यहाँ से, इस पर्वतशिखर से, साम्प्रतम्--अब, आवाम् - हम दोनों, अन्योन्यव्यतिकरम्परस्पर प्रेमाईचित्त, संगम्-मिलन को, प्राप्य-प्राप्त कर, स्वे- अपने, मन्दिरे-निवासगृह में, इच्छया-इच्छानुसार, भोगान्-उपभोग के योग्य, एकोत्सवमुखसुखान् - अनेक प्रकार के नये-नये सुखों को, परिणतशरच्चन्द्रिकासु-शरद ऋतु की परिणत चन्द्रिकावाली, क्षपासु - रातों में, निर्वेक्ष्याव:उपभोग करेंगे।
अर्थः - हे प्रिय ! मेरी वियोग जन्य दयनीय अवस्था वर्षाकाल की तरह समाप्त हो गई। इस पर्वत-शिखर से अब हम दोनों परस्पर प्रेमाई१. 'संगमाय' इति पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org