SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 60 Arbat Pārsva and Dharanendra Nexus अरिहमुरुमहेलासिद्धिसम्पन्नरागारुणमिव गुणगेयं चित्तधेयं धरेयम् ॥ २३ ॥ - श्रीत्रिभाषामयपार्श्वनाथस्तुति Ratnasekhara Sūri's unnamed disciple was no less able in delineating the glory of the combined imagery-Parsva-Dharanendra-as amply evidenced by the verses in his hymn on the Pārsvanātha of Mahiśānaka (Mehsānā) in north Gujarat:49 सप्तस्फूर्जत्फणमणिलसल्लोचनोद्यल्ललामव्याजात् प्रामृत्यकृत किमिह स्वस्वमेकैकरत्नम् । दिक्पालौघो दशहरिदधीशस्य यस्य प्रसत्यै शैवं शर्म प्रदिशतु सतामाश्वसेनिर्जिनोऽसौ ॥ ९॥ श्रीवामेयः प्रथयतु ममामेयमाहात्म्यगेयः प्रेयः श्रेयस्तिलकनयानाद्यत्फणारत्नदम्भात् । धत्ते दातुं दश सुरमणीन् भास्वरांस्तुल्यकालं चेतोऽभीष्टान्यधिदशहरित्तस्थुषां नेमुषां यः ॥ १० ॥ पोपोषीति स्वयमविरतं पोषयेच्चापरैर्न: स्वामी विश्वेऽप्ययमिति मुदा किन्त्वमान्तो यदङ्गे । एतेऽभूवन् बहिरनिभृताः साधुधर्मप्रकाराः प्रेडत्पुण्ड्रेक्षणफणमणिव्याजतः पातु सोऽर्हन् ॥ ११॥ अष्टार्ना यः शुभमृगद्दशांकेलये सिद्धिनाम्नां धत्ते रात्नान् प्रवरमुकुरान् स्वेन पाणौ कृतानाम् । प्रोद्यत्पुण्ड्रस्फुटमणितनूनुनमन्यूनऋद्धयै भूयाद् भृतोऽतिशयभवनं वः स वामाङ्गजोऽर्हन् ॥ १२ ॥ एकाग्रोऽष्टौ प्रवचनमताः पालयेद् यः किलाम्बाः । स स्यान्मद्वत् परमपदसम्प्राप्तिमात्रं किमेतत । ज्ञीप्सुय॑स्ताः स्वशिरसि सतां दर्शयेद् यः सफुटास्ताः प्रोद्यत्पुण्ड्रस्फुटमणिनिभाद् भूतय स्तात् स पार्श्वेः ॥ १३॥ नन्द्याद् विद्याधरनरसुरारब्धपादाब्जसेवः पार्थो देवः फणमणिलसत्पुण्ड्रसङ्कान्तियोगात् । दघे मूर्ती व हितमनाः किं नु सत्वादितत्त्वान्याख्यातुं यः कृतिजनततेर्विस्तरेणैककालम् ॥ - श्रीमहीशानकमंडन-पार्श्वनाथस्तवनम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002108
Book TitleArhat Parshva and Dharnendra Nexus
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages204
LanguageEnglish, Hindi
ClassificationBook_English, Articles, History, Art, E000, & E001
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy