SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Arbat Pārsva with Dharanendra in Hymnic Literature 53 style is based on the classical Sanskrit poetry and the flow of his portray is quietly elegant:30 इदं न फुल्लत्फणभृत्फणामणीमहस्तवोच्चैः शमिनामधीश्वर ! । समुल्लसद्ध्यानसुधाभयात् त्वहेर्विषार्चिरेतन्मिषतः पलायतिम् ॥ १६॥ - श्री अपहृतिद्वात्रिंशिका मौलिमण्डलविलासमण्डनं दर्शयन् शतिफणीशमुत्फणम् । सन्तनोत्यहिभयज्वरक्षयं चित्रमेव चरितं महात्मनाम् ॥ १६॥ - श्री अर्थान्तरन्यासद्वात्रिंशिका प्रमदयन्नमृतेन कृताञ्जलीन् गततृषः शिखरिश्रियमावहन् । अकलुषः कमठाम्बुदवृष्टिभिस्त्वभिनवः किल यः कमलाकरः ॥ १५॥ प्रकटयन्नवनस्थितिपाटवं भुवि कलां कलयन्निह हारिणीम् । सकलकामसमुद्भवसौहृदः श्रयति यो नवकेसरिणः श्रियम् ॥ १६ ॥ दधदहो विबुधाश्रितपादतां भुजगराजिविराजितमौलिताम् । किमपि यः स्वगुणैर्भुवनाद्भुतैर्दिविषदामचलादतिरिच्यते ॥ १७ ॥ - श्री व्यतिरेकद्वात्रिंशिका पुन्नागभङ्गिसुभगालिविनीलमूर्तिरुतुङ्गभूरिशिखरश्रियमादधानः । भूयादशोकतरुभूषितभूमिभागः श्रीमान् वसन्त इव सम्भृतसिद्धिरागः ॥ व्याक्रोशमेचककुशेशयकाननश्रीर्वामाङ्गभूर्जिनपतिर्जगती पुनातु । उन्मीलदुत्पलदलद्युतिमेति यस्मिन्नालायितस्ववपुषः फणिनः फणाली ॥ १८॥ वैरायमाणकमठोल्बणदृष्टिसृष्टौ छत्रीभवद्भूजगराजफणासमाजः । शालस्तमाल इव बालदलप्ररोहचेतोहरस्थितिररोचत् यः स वोऽव्यात् ॥ २८॥ त्रैलोक्यमाङ्गलिकभूप इवेन्द्रनीलप्रोन्मीलदंशुचयमेचकितः स पार्श्वः । चूलावलम्बिसहकारलतानुकारप्रोत्फुल्लपनगफणः फलतु श्रियं वः ॥ २९ ॥ - श्री पार्श्वजिनस्तुतिद्वत्रिंशिका मौलो तवाऽयं शमधातुवादिनः फुल्लत्फणास्फारमणीरुचारुणः । विश्वस्य कल्याणकृते प्रकल्पते स्यानागरङ्गो हिमार्थसिद्धिकृत ॥ २४॥ - श्रीदृष्टान्तगर्भस्तुतिद्वात्रिंशिका सर्पद्दोत्फणमभिसरनागलोकाधिराजस्फूर्जच्चूडाभरणधरणस्याज्ञयेव स्थिरात्मा । कालव्यालः स्थलकुलयोल्लासलीलामुपैति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002108
Book TitleArhat Parshva and Dharnendra Nexus
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherL D Indology Ahmedabad
Publication Year1997
Total Pages204
LanguageEnglish, Hindi
ClassificationBook_English, Articles, History, Art, E000, & E001
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy