SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ગિરનારના એક નવપ્રસિદ્ધ પ્રશસ્તિ-લેખ પર દૃષ્ટિપાત अभयकुमाराभिख्यस्तृतीयोऽजनि नंदनः | यो दध्रे मानसं धर्मश्रद्धा संबंधबंधुरम् ||८|| Jain Education International धर्मे सहाया सहदेवसाधोः सौभाग्यदेवीति बभूव जाया । पुत्रौ च खेढाभिध - गोसलाख्यौ प्रभावकौ श्रीजिनशासनस्य ||९|| किंच | यौ कृत्वा गुणसंघकेलिभवनं श्रीसंघमुच्चैस्तरां, श्रीशत्रुंजय - रैवतप्रभृतिषु प्रख्याततीर्थेषु च । न्यायोपार्जितमर्थसार्थनिवहं स्वीयं व्ययित्वा भृशं, भाते सुचिराय संघपतिरित्याख्यां स्फुटयं भूतले ॥ १० ॥ आद्यस्य जज्ञे किल षींवदेवी नाम्ना कलत्रं सुविवेकपात्रम् । तथा सुता जेहड-हेमचंद्र - कुमारपालाभिध-पासदेवाः ||११|| अभवद् गोसलसाधोर्गुणदेवीति वल्लभा । नंदनो हरिचंद्राख्यो देमतीति च पुत्रिका ॥ १२॥ जयदेवस्य तु गृहिणी जाल्हणदेवीति संज्ञिता जज्ञे । पुत्रस्तु वीरदेवो देवकुमारश्च हालूश्च ||१३|| शुभशीलशीलनपरा अभवंस्तेषामिमाः सधर्मिण्यः । विजयसिरी- देवसिरी - हरसिणिसंज्ञा यथासंख्यम् ||१४|| एवं कुटुंबसमुदय उज्ज्वलवृषविहितवासनाप्रचयः । सुगुरोः गुणगणसुगुरोः सुश्राव सुदेशनामेवम् ॥१५॥ (આ પછી આવતો ભાગ જરૂરી ન હોઈ ઉદ્ધૃત કર્યો નથી.) For Private & Personal Use Only ૧૯ www.jainelibrary.org
SR No.002106
Book TitleNirgrantha Aetihasik Lekh Samucchaya Part 2
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2002
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy