SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ગિરનારના એક નવપ્રસિદ્ધ પ્રશસ્તિ-લેખ પર દૃષ્ટિપાત Jain Education International (४) लसा (शा) दिसहिता तथा इहैव तीर्थे महं [0] श्रीवस्तुपालका (५) रित श्रीसत्यपुरीय श्रीमहावीरे बिंबं खत्तकं च । इही ( है ) व (६) तीर्थे शैलमयबिंब द्वितीयदेवकुलिकामध्ये खत्तक (७) द्वय श्रीऋषभादि चतुर्विंशतिका च । तथा गूढमण्डपपूर्व्वद्वा(८) रमध्ये खत्तकं मूर्त्तियुग्मं तदुपरे (रि) श्री आदिनाथबिंबं श्री - (९) उज( ज्ज )यंते श्रीनेमिनाथपादुका मंडपे श्रीनेमिनाथबि (१०) बं खत्तकं च । इहैव तीर्थे महं [0] श्री वस्तुपालकारित श्री(११) आदिनाथस्याग्रत (तो) मंडपे श्रीनेमिनाथबिंबं खत्तकं च । (१२) श्री अर्बुदाचले श्रीनेमिनाथचैत्यजगत्यां देवकुलि(१३) काद्वय षट् (ड्) बिंबसहितानि । श्रीजावालिपुरे श्रीपा(१४) र्श्वनाथचैत्यजगत्यां श्रीआदिनाथबिंबं देवकुलिका (१५) च । श्रीतारणगढे श्रीअजितनाथगूढमंडपे श्री आ(१६) दिनाथबिंबं खत्तकं च । श्री अणहिल्लपुरे हथीयावापी(१७) प्रत्यासन्न(न्ने) श्रीसुविधिनाथबिंबं तच्चैत्यजीर्णोद्धारं च ॥ (१८) वीजापुरे देवकुलिकाद्वयं श्रीनेमिनाथबिंबं श्रीपा(१९) र्श्वनाथबिंबं च । श्री... (मू) लप्रासादे कवलीखत्तकद्वये ॥ (२०) श्रीआदिनाथ श्रीमुनिसुव्रतस्वामिबिंबं च । लाटाप(२१) ल्यां श्रीकुमारविहारजीर्णोद्धारे श्रीपार्श्वनाथस्याग्र(२२) त (तो) मंडपे श्रीपार्श्वनाथबिंबं खत्तकं च || श्री प्रह्लादनपु(२३) रे श्रीपाहणविहारे श्रीचंद ( द्र ) प्रभस्वामिमंडपे खत्तक (२४) द्वयं च । इहैव जगत्यां श्रीनेमिनाथस्याग्रत (तो) मंडपे (२५) श्रीमहावीरबिंबं च । एतत् सर्व ( ) कारितमस्ति || श्रीनाग(२६) पुरीय वरहुडीया साहु, नेमड सुत सा० राहड । For Private & Personal Use Only ૧૫ www.jainelibrary.org
SR No.002106
Book TitleNirgrantha Aetihasik Lekh Samucchaya Part 2
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2002
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy