SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ પર Jain Education International परिशिष्ट 'अ' ( उपजाति) पद्मप्रभः पद्म-पलाश - लेश्यः पद्मालयाऽऽलिङ्गितचारुमूर्तिः । बभौ भवान् भव्य-पयोरुहाणां पद्माकराणामिव पद्मबन्धुः ॥ २६ ॥ बभार पद्मां च सरस्वतीं च भवान् पुरस्तात्प्रतिमुक्तिलक्ष्म्याः । सरस्वतीमेव समग्र - शोभां सर्वज्ञ - लक्ष्मी - ज्वलितां विमुक्तः ॥ २७॥ शरीर - रश्मि - प्रसरः प्रभोस्ते बालार्क - रश्मिच्छविराऽऽलिलेप । नरामassकीर्ण - सभां प्रभा वा शैलस्य पद्माभमणेः स्वसानुम् ॥२८॥ नभस्तलं पल्लवयन्निव त्वं નિગ્રન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧ सहस्रपत्राऽम्बुज- गर्भचारैः । पादाम्बुजैः पातित-मार-दर्पो भूमौ प्रजानां विजहर्थ भूत्यै ? ॥२९॥ चन्द्रप्रभं चन्द्र- मरीचि - गौरं चन्द्रं द्वितीयं जगतीव कान्तम् । वन्देऽभिवन्द्यं महतामृषीन्द्रं जिनं जित- स्वान्त - कषाय-बन्धम् ॥३६॥ यस्याङ्ग- लक्ष्मी - परिवेश-भिन्नं तमस्तमोरेरिव रश्मिभिन्नम् । ननाश बाह्यं बहु मानसं च ध्यान- प्रदीपाऽतिशयेन भिन्नम् ॥३७॥ ( वंशस्थ ) न शीतलाश्चन्दनचन्द्ररश्मयो न गाङ्गमम्भो न च हारयष्टयः । For Private & Personal Use Only www.jainelibrary.org
SR No.002105
Book TitleNirgrantha Aetihasik Lekh Samucchaya Part 1
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2002
Total Pages378
LanguageGujarati
ClassificationBook_Gujarati & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy