________________
“શ્રી પુંડરીકશિખરીસ્તોત્ર' અપરનામ “શ્રી શત્રુંજય મહાતીર્થપરિપાટિકા'
30१
तथा च श्री शत्रुञ्जयतीर्थकल्पे श्री जिनप्रभसूरिभिः
१.तिस्रः कोटीस्त्रिलक्षोना व्ययित्वा वसु वाग्भटः ।
मन्त्रीश्वरो युगादीशप्रासादमुददीधरत् ॥६९।। २.दृष्टैव तीर्थप्रथमप्रवेशेऽत्रादिमार्हतः। विशदा मूर्तिराधत्ते दृशोरमृतपारणम् ॥७०।। इतिश्री जिनप्रभसूरि कृते शत्रुञ्जयतीर्थकल्पे ३. श्रीजिनप्रभसूरिभिः
अष्टोत्तरे वर्षशतेऽतीते श्रीविक्रमादिह । बहुद्रव्यव्ययाद् बिम्बं जावडि: स न्यवीविशत् ॥७१।। ४. तथा च भास्वरद्युतिमम्माणमणिशैलतटोत्थितम् । ज्योतीरसाख्यं यद्रत्नं तत्तेन घटितं किल ॥७२॥ ५.दक्षिणाङ्गे भगवतः पुण्डरीक इहादिमः ।
वामाङ्गे दीप्यते तस्य जावडिस्थापितोऽपरः ॥८४॥ इत्याह श्रीजिनप्रभसूरिः ६.तथा च इक्ष्वाकु-वृष्णिवंश्यानामसंख्याः कोटिकोटयः ।
अत्र सिद्धाः कोटिकोटीतिलकं सूचयत्यदः ॥८४॥ ७. पाण्डवाः पञ्च कुन्ती च तन्माता च शिवं ययुः ।
इति शासति तीर्थेऽत्र षडेषां लेप्यमूर्तयः ॥८६।। ८. तथा च राजादनश्चैत्यशाखी श्रीसङ्घाद्भुतभाग्यतः ।
दुग्धं वर्षति पीयूषमिव चन्द्रकरोत्करैः ।।८७।। ९. द्वाविंशतेजिनेन्द्राणां यथाख्यं पादुकायुता । भात्यत्रायतनश्रेणी लेप्यनिर्मितबिम्बयुक् ॥२०॥
इत्याह श्री जिनप्रभसूरिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org