________________
[ ७९ ]
*११३. पासावच्चिज्जा थेरा भगवंतो - भगवती ५।९
११४. इस प्रसंग में चार पाश्र्वापत्य स्थविरों का उल्लेख है -कालियपुत्त, मेहिल, आनन्दरक्षित और काश्यप । - भगवती २५ ९१५. भगवती २५
११६. राजप्रश्नीय
*११७. पट्टावली समुच्चय - उपकेशगच्छीय पट्टावली, पृ० १८४ ११८. दीघनिकाय - पयासी सुत्त
*११९. तत्थ कुमाराए संनिवेसे कूवणओ णाम कुंभकारो, तस्स कुभारावणे पासावच्चिज्जा मुणिचंदा णाम थेरा बहुसुता बहुपरिवारा, ते तत्थ परिवसंति आवश्यकचूर्ण, पूर्वार्ध, पृ०२८५, आवश्यक निर्युक्ति ४७७.
१२० पच्छा तंबायं णाम गामं एति, तत्थ गंदिसेणा णाम थेरा बहुस्सुया बहुपरिवारा, ते तत्थ जिणकप्पस्स पडिकम्मं करेंति, 'पासाव च्चिज्जा इमेवि बाहिं पड़िमं ठिता, गोसालो अतिगतो. ते आयरिया तद्दिवसं चउक्के पडिमं ठायंति, पच्छा तहि आरक्खियपुत्तेणं हिंडतेण चोरोत्ति भल्लएण आहतो, केवलणाणं आवश्यकचूणि, पूर्वार्ध, पृ० २९१.
१२१. तत्थ य उप्पलो नाम पच्छाकडो परिव्वाओ पासावच्चिज्जो नेमित्तिओ भोमउप्पातसिमिणं तलिक्ख- अङ्ग - सरलक्खण वंजण अट्ठग - महानिमित्त जाणओ जणस्स सोऊण चितेति । - वही पृ० २७३. १२२. (अ) आवश्यकचूणि, पूर्वार्ध, पृ० २९८
(ब) श्री पार्श्वशिष्या अष्टांगनिमित्त ज्ञान पण्डिता: गोशालस्य मिलितः षडमी प्रोज्जितव्रताः नाम्ना शोणः कालिन्दोऽन्यः कर्णिकारोsपुरः पुनः अच्छिद्रोऽथाग्निवेशामोऽथाजु नः पञ्चमोत्तरः । तेऽप्यारव्युरष्टांग महानिमित्तं तस्य सौहृदात् । - त्रिषष्टि १०।४।१३४-३६
१२३. भगवई १५।७७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org