SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ [ ६८ ] मूनि फणिफणच्छत्रो यक्षः पाश्र्वोऽसितद्युतिः । पद्मानन्दमहाकाव्यः परिशिष्ट-पार्श्वनाथ ९२-९३ (ब) पार्श्वयक्षं गजमुख मुरगफणामण्डितशिरसं श्यामवर्ण कूर्म वाहनं चतुर्भुजं बीजपूरकोरगयुतदक्षिणपाणि नकुल काहियुतवामपाणिं चेति । निर्वाणकलिका १८-२३; ४०. प्रकीर्णक समवाय २२०-२२१; समवायांग ९।४; १००।४; ८1८; १६।४; ३८१ ४१. तेणं कालेण तेणं समएणं पासे अरहा पुरिसादाणीए पंचविसाहे हुत्था, तंजहा-विसाहाहिं जुए चइत्ता गब्भं वक्कते १, विसाहाहिं जाए २, विसाहाहिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ३, विसाहाहिं अणते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्नने ४, विसाहाहिं परिनिब्वुए ॥१४८॥ तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से गिम्हाण पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स चउत्थीपक्खेणं पाणयाओ कप्पाओ वीसं सागरोवमट्ठिइयाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे वासे वाणारसीये नयरीये आससेणस्य रणो वम्माए देवीए पुव्वरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आहारवक्कंतीए (ग्रं. ७००) भववक्कंतीए सरीखक्कंतीए कुच्छिसिं गब्भत्ताए वक्कंते ॥ (१४९) तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए जे से हेमंताणं दोच्चे मासे तच्चे पक्खे पोसबहुले तस्स गं पोसबहुलस्स दसमीपक्खेणं नवण्हं मासाणं बहुपडिपुण्णाणं अद्धट्ठमाणं राइंदियाणं विइक्कताणं पुष्वरत्तावरतकालसमयसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गा आरोग्यं दारयं पाया ।१५१। पुचि पि णं पासस्य अरहओ पुरिसादाणीयस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आहोहिए, तं चेव सम्बं जाव दाणं वाइयाणं परिभाइत्तां, जे से हेमताणं दोच्चे मासे तच्चे पक्खे पोसबहुले तस्स गं पोसबहुलस्स एक्कारसीदिवसेणं पुव्वलकालसमयंसि विसालाए सिबिमाए सदेवमणमासुराए परिसाए, तं चेक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002104
Book TitleArhat Parshva aur Unki Parampara
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year1988
Total Pages86
LanguageHindi
ClassificationBook_Devnagari, History, Mythology, & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy