________________
सुवर्णभूमि में कालकाचार्य बितिसो न करे अहं माणं च करेइ जाइकुलमाणी। न निवसति भूमीए य न धावति तस्स पुरतो उ॥८॥ सेवति हितो वि दिण्णे वि पासणे पेसितो कुणइ अहं । बिइअो भयकरो तइउ जुज्झइ य रणे सभामट्ठो ॥६॥ उभय निसेहो चऊत्थे वेइय चउत्थेहिं तत्थ न उ लद्धा। विती इयरेहिं लद्धा दिदं तस्सुवणतो उ ॥१०॥
-सभाष्य व्यवहारसूत्र, ४ प्रकृत, गाथा ३-१०, पृ० ६४-६५. यहाँ भाष्यगाथा ५-७ की मलयगिरिकृत टीका देखिये
"यदा कालिकाचार्येण शका प्रानीतास्तदा उज्जयिन्यां नगर्या शको राजा जातः। तस्य निजकात्मीया एकेऽस्माकं जात्या सदृश इति गर्वात्तं न सुष्टु सेवन्ते । ततो राजा तेषां वृत्तिं नादात् । अवृत्तिकाश्च ते चौर्य कर्तुं प्रवृत्ताः । ततो राज्ञा बहुभिर्जनैर्विज्ञतेन निर्विषयाः कृताः ततस्तैर्देशान्तरं गत्वा अन्यस्य नृपस्य सेवा कर्तुमारब्धा । तत्रैकः पुरुषो राज्ञो गच्छत आगच्छतश्च पुरतो धावति तथा मार्गतश्च कदाचिद् धावति राजश्व ऊर्ध्वस्थितस्योपविष्टस्य वा पुरतः स्थितः सेवते यद्यपि चोपविष्टः सन् (तं) राजानमनुजानाति तथापि स नीचमासनमाश्रयते। कदाचिच्च राज्ञः पुरतो भूमावपि निषीदति राज्ञश्चैङ्गितं ज्ञात्वाऽनाशप्तोपि विवक्षितप्रयोजनकारी अन्यदा च राजा पानीयस्य कर्दमस्य मध्येन धावितः शेषश्च भूयान्लोको निःकर्दमप्रदेशेन गन्तुं प्रवृत्तः स पुनः शकपुरुषोऽश्वस्याग्रतः पानीयेन कर्दमेन च सेव्यमान एकः स तस्य पुरतो धावति ततस्तस्य राज्ञा तुष्टेन सुपुष्कला अतिप्रभूता वृत्तिर्दत्ता ।” (व्यवहारभाष्य, उ० १०, पृ० ६४-९५).
इन गाथाओं के विषय में चूर्णि भी देखनी चाहिये।--- ___ "उजेणी गाहात्रो। यदा अजकालएण सका आणीता सो सगराया उजेणीए रायहाणीए तस्स संगणिजगा अह्म जातीए सरिसोत्ति काउं गव्वेणं तं रायं ण सुट्ट सेवन्ति। राया तेसिं वित्तिं ण देति। अवित्तीया तेण्णं आढत्तं काउं बहुजणेण विएणविएण ते णिव्विसता कता। ते अण्णं रायं अोलग्गएण डाए उवगता। तत्थेगो पुरिसो रण्णो अतितणतस्स पुरश्रो धावति। अणया पाणिएयं चिक्खल्लं च मज्झेण पधावितो। अण्णो बहुजणो सुक्केण गतो। सो सगपुरुसो बासस्स अजणितो पाणिएण चिक्खलेण या अासुट्टएण सिव्वंतोवि पुरश्रो धावति। राया तुठो.......” (व्यवहारचूर्णि, हस्तलिखित प्रति, नं० १५८४, मुनिराज श्रीहंसविजय शास्त्रसंग्रह, बडोदा, पत्र २२१ अ).
परिशिष्ट ७ अनिलसुत यव-राजा, गर्दभ और अडोलिया मा एवमसग्गाहं, गिएहसु गिण्हसु सुयं तइयचक्खुं।
किं वा तुमेऽनिलसुतो, न स्सुयपुव्वो जवो राया ॥ ११५४ ॥ सौम्य! मैवमसद्ग्राहं गृहाण, गृहाण सूक्ष्म-व्यवहितादिष्वतीन्द्रियार्थेषु तृतीयचक्षुःकल्पं श्रुतम्। किं वा त्वया न श्रुतपूर्वोऽनिलनरेन्द्रसुतो यवो राजा? ॥ ११५४ ॥ कः पुनर्यवः ? इत्याह
जव राय दीहपट्ठो, सचिवो पुत्तो य गद्दभो तस्स । धूता अडोलिया गद्दभेण छूटा य अगडम्मि ॥ ११५५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org