SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २५७ २५८ २५९ - (क) (ख) २६० (ग) (घ) २६१ २६२ - (क) २४० २६३ - (क) आवश्यक नियुक्ति गा. १६२८ उद्भुत, श्रमण सूत्र (अमर मुनि ) पृ. १०६ भगवती सूत्र ७ / २ दशवैकालिक उत्तरज्झयणाइ आवस्सयसुत्तं Jain Education International (पुण्य विजयजी) पृ. २५८ प्रवचनसारोद्धार द्वार ४ गा. २०१९-२०६ आवश्यक निर्युक्ति गा. १६१३-१६१५ दो छच्च सत्त अट्ठ सत्तट्ठ य पंच छच्च पाणमि। चड पंच अट्ठ नव य पत्तेयं पिंडए नवए । । आवश्यक निर्युक्ति गा. १६१२ उद्धृत, श्रमण सूत्र (उपा. अमर मुनि) पृ. १०७ पंच व्रतं समित्पंच गुप्तित्रयपवित्रितम् । श्रीवीरवदनोद्वीर्णं चरणं चन्द्रनिर्मलम् ।। अहिंसैव जगन्माताऽहिंसैवानन्दपद्धतिः । अहिंसैव गतिः साध्वी श्रीरहिंसैव शाश्वती ।। अहिंसैव शिवं सूते दत्ते च त्रिदिवश्रियः । अहिंसैव हितं कुर्याद् वसनानि निरस्यति ।। तपः श्रुत यम ज्ञान ध्यानदानादिकर्मणाम् । सत्यशीलव्रतादीनामहिंसा जननी मता ।। (ख) साम्यमेव परं ध्यानं प्रणीतं विश्वदर्शिभिः । तस्यैव व्यक्तये नूनं मन्येऽयं शास्त्रविस्तरः । ज्ञानार्णव, ८/५, ३२-३३, ४२ साम्यकोटिं समारूढो यमी जयति कर्म यत् । निमिषान्तेन तज्जन्मकोटिभिस्तपसेतरः । पढमं पोरिसि सज्झायं, बीयं झाणं झियाय । तइयाए भिक्खायरियं पुणो चउत्थीइ सज्झायं । । ज्ञानार्णव २४ / १३ For Private & Personal Use Only ज्ञानार्णव २४/१२ उत्तराध्ययनसूत्र २६/१२ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy