SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ सामान्य श्रुतधरं काल खण्ड २ ] वादिदेवसूरि [ ३०६ उपाध्याय श्री धर्मसागर गरिण द्वारा रचित स्वोपज्ञ वृत्ति समलंकृत 'तपागच्छ पट्टावली सूत्रम्' में आपके सम्बन्ध में निम्नलिखित उल्लेख उपलब्ध होता है : तथा श्री मुनिचंद्रसूरिशिष्याः श्री अजितदेवसूरि वादिश्री देवसरि प्रभृतयः ।। तत्र वादि श्री देवसूरिभिः श्रीमदरणहिल्लपुरपत्तने जयसिंह देवराजस्याऽनेकविद्वज्जनकलितायां सभायां चतुरशीतिवादलब्धजययशसं दिगंबरचक्रवर्तिनं वादलिप्सु कुमुदचंद्राचार्य वादे निजित्य श्रीपत्तने दिगंबरप्रवेशो निवारितोऽद्यापि प्रतीतः ।। तथा वि० चतुरधिकद्वादशशत १२०४ वर्षे फलवधिग्रामे चैत्य बिंबयोः प्रतिष्ठा कृता । तत्तीर्थ तु संप्रत्यपि प्रसिद्धं ।। तथा आरासणे च श्री नेमिनाथप्रतिष्ठा कृता। चतुरशीतिसहस्र ८४००० प्रमाणः स्याद्वादरत्नाकरनामा प्रमाणग्रन्थः कृतः ।। येभ्यश्च यन्नाम्नैव ख्यातिमत् चतुर्विशति सूरिशाखं बभूव । एषां च वि० चतुस्त्रिंशदधिके एकादशशत ११३४ वर्षे जन्म, द्विपंचाशदधिके ११५२ दीक्षा, चतुः सप्तत्यधिके ११७४ सूरिपदं, षड्विंशत्यधिकद्वादशशत १२२६ वर्षे श्रावण वदि सप्तम्यां ७ गुरौ स्वर्गः ।।१।। उपाध्याय श्री रविवर्द्धनगरिण द्वारा रचित 'पट्टावली सारोद्धार' में भी श्री देवसूरि और उनके गुरु श्री मुनिचन्द्रसूरि के सम्बन्ध में इसी से मिलता-जुलता निम्नलिखित उल्लेख है : "(४०) श्री यशोभद्रसूरि श्री नेमिचन्द्रसूरिपट्ट चत्वारिंशत्तमः श्री मुनिचन्द्रसूरिः ।। स च यावज्जीवं सौवीरपायी प्रत्याख्यातसर्वविकृतिक: अनेकांतजयपताकापंजिकोपदेशपदवृत्यादिकर्ता, तार्किकशिरोमरिणः संवत् ११७८ वर्षे स्वर्गभाग। अत्र च संवत् ११५६ वर्षे पौर्णमियकमतोत्पत्तिः तत्प्रतिबोधाय च श्री मुनिचन्द्रसूरिभिः पाक्षिकसप्ततिः कृता । ___ तथा श्री मुनिचन्द्रसूरिशिष्यः श्री वादिदेवसूरिस्तैः श्रीमदणहिल्लपुरपत्तने श्री सिद्धराज जयसिंहसभायां वादे कुमुदचन्द्राचार्य निर्जित्य श्री पत्तननगरे दिगंबरप्रवेशो निवारितः तथा सं० १२०४ वर्षे फलवद्धिग्रामे चैत्यबिंबयोः प्रतिष्ठा कृताः तथा प्रारासणे च श्री नेमिनाथप्रतिष्ठाकृता, तथा ८४००० प्रमाणः स्याद्वादरत्नाकर नामा प्रमाणग्रंथः कृतः, सच वादिदेवसूरिः संवत् १२१६ वर्ष स्वर्गभाग । तस्मिन् समये श्री देवचन्द्रसूरिशिष्यः त्रिकोटिग्रन्थकर्ता श्री हेमचन्द्रसूरिः तस्य च संवत् ११४५ वर्षे जन्म सं० ११५० वर्षे व्रतं सं० ११६६ वर्षे सूरिपदं सं० १२२६ वर्षे स्वर्गगतिः ।।४।। १. पट्टावली समुच्चयः पृष्ठ ५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002074
Book TitleJain Dharma ka Maulik Itihas Part 4
Original Sutra AuthorN/A
AuthorHastimal Maharaj
PublisherJain Itihas Samiti Jaipur
Publication Year1995
Total Pages880
LanguageHindi
ClassificationBook_Devnagari & History
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy