SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ३६० ] [ जैन धर्म का मौलिक इतिहास-भाग ३ मावासगे । तेसिं च महातवस्सी काउश्रण सम्मारिणो कि इस्सम्मासणपयाणाइणा सुविणएणं । एवं च सुहनिसिन्नो चिठित्ताणं धम्मकहाइणाविणोएणं पुणो गंतूपयत्तो। ताहे भणियो सो महाणुभावो। गोयमा !. तेहिं दुरंत पंत लक्खणेहि लिंगोवजीविहिं णं भट्ठायारु भग्गे पवत्तगानिग्गहियमिच्छदिट्ठीहिं । जहा णं भयवं! जइ तुममिहई एक्क वासारत्तियं चाउम्मासिनं पजियंताणमिच्छाए अणेगे चेइयालगे भवंति गुणं तुज्झारणत्तीए । ताकीर उमरणुग्गहमम्हाणं इहेव चाउम्मासियं । ताहे भरिणयं तेरण महारणुभागेणं गोयमा ! जहा भो भो पियंवरा! जई वि जिणालए तहावि सावज्जमिणं णाहं वाया मित्तेणं पि एयं पायरिज्जा। ___ एवं च समयसारपरं तत्तं जहठियं अविवरीयं णीसंक भणमाणणं तेसिं मिच्छदिद्विलिंगीणं साहुवेस धारीणं मज्झे गोयमा ! अस कलियं तित्थयरणामकम्मगोयं तेणं कुवलयप्पमेणं एग भवावसेसीवमो भवोयही। तत्थ य दिठो अगुलविज्ज नाम संघमेलावगो प्रहेसि । तेहिं च बहुहि हेसितेहिं च बहुहिं पावमईहिं लिंगिणियाहिं परोप्परमेगमयं काऊरणं गोयमा ! तालं दाऊरण विप्पलोइयं चेव । ते तस्स महाणुभागसुमहतवस्सिरणो कुवलयप्पहाहिहारणं कयं च से सावज्जायरियामिहाणं सद्दकरणं गयं च पसिद्धि ए। एवं च सद्दिज्जमारणो वि सो तेरणापसत्थ सद्दकरणेणं । तहावि गोयमा ! ईसि पि ण कुप्पो। प्रहन्नया तेसिं दुरायाराणं सद्धम्मपरंमुहाणं प्रगार धम्मो प्रणगार धम्मोभय भट्टाणं लिंगमित्तं नाम पम्वइयारणं प्रगार धम्मो मणगार धम्मोमय भट्टाणं लिंगमित्तं नाम पव्वइयाणं कालक्कमेणं संजामो परोप्परं मागम वियारो। जहा णं सड्ढगारणं असइ संजया चेव मढं देउले पडिजागरेंति खंडपडिए य समारययंति । अन्नं च जाव कररिणज्ज तं पइसमारंभे कज्जमाणे जइस्स वि णं णत्थि दोस सम्भवे एवं च केइ भणंति संजमं मोक्खनेयारं । अन्ने भणंति जहा णं पासाय वडिसए पूया सक्कार बलि विहाणाइ सुणं तित्थुत्थापणाए चेव मोक्ख गमणं । एवं तेसिम विइयपरमत्थाणं पावकम्माणं जं जेण सिद्धं तं चे हामूस्सिंखाणं मुहेरणापलवति । ताहे समुठियं वादसंघट्ट । नत्थि य कोई तथ्य प्रागमकुसला तेसि जो तत्थजुत्ता जुत्तं वियारेइ जो पमाणमुवइस्सई । तहा एगे भणंति जहा प्रमुगो प्रमुग गच्छम्मि चिट्ठे For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002073
Book TitleJain Dharma ka Maulik Itihas Part 3
Original Sutra AuthorN/A
AuthorHastimal Maharaj
PublisherJain Itihas Samiti Jaipur
Publication Year2000
Total Pages934
LanguageHindi
ClassificationBook_Devnagari, History, Story, & Parampara
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy