SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Jain Education International - - महाविदयाल सामाजभूतनामित्सुलिनदान जमानेकन्लीमाशे For Private & Personal Use Only Imएगावीडनायनमः।श्रीपाश्चशनि गत्वा अवस्याहादसंवुतं श्रात्मानंदविवर्थ ज्ञानसारंश्लन्यते ॥१॥ || विरोपकारश्वणामुनीशाः पूर्वबभूवुर्यगारोहणेशा. तेषांसुवाक्या तपानपीन करोविटीकास्वहितासुमोक्ष ॥२॥ नास्तीहलोकेयुपकारयोग्यामलोयिसंसारविक्षनवीर तथात्मबोक्षयतनोमितीको नाम्पादिशास्त्रार्थकतावलंब शिष्टाचारपरिणतनाथमालादिवाध्य तक्षात्मस्वस्यनिसयपशिष्टत्वात्सईएवमंगलं तधाविया बिनिसुरवावबोधाय शिष्यमतिविकाशार्थवयंमंगलबीजनूतश्रीमन्मुनिराजादिपवयट्समरणस्यंमंगलंत्राविः शगुणीस्तवनधानअंजलीकरणयोगाहादादिकारणोत्पन्नात्मीयगणे अहदादिबजमानकत्वरूपनावमंगलार ताकंकविद्यासिदिचीऐशतिस्मरणस्य मंगलात्मकंच खाद्यपद्यन्यायसरस्वतीबिरुदधरः श्रीमद्यशोविन alIQत्रीसुखमनेन लीलालग्नमिवारिक्त सच्चिदानंदपूनि। शावाय-वक्तियंत्रकार श्रीनिातिनमुनिनापारके मूरिणा यमार्थक्योपशमीपटोगवना लक्षात्रीमनमर्दता सिम्परत्मीनानाधिकोपयोगवतासिकलजगत्यश६परसंयोगोत्पलनवनवपर्यायामनशीलत्वात्मगतली | जालनंश्वकल्पनाकल्पितक्रीममुग्यश्यवेक्षतेहपतेतिसटकारत्मनेनशमूनात्मानंदानुजग्नाःपरानुनकमा नानमूदछनेवपश्यतिनवपदसुनिकिंचितनोग्यवसिवसुलत्यातीयगुणश्याियानुनवश्वयुक्त इतिवृतःपररबसूप, मानामुक्षा इतितात्पर्य तिनकन्तेन ऐश्रीसुखमनेवशजीवातस्पश्ययात्रीची आत्मगुगलनीतखार सुरवंधानेदंतवमाननाएकवाक्खापन्लेन पुनःसत्वशास्तंना चित्तानंतस्पय अानंदातलनिशानानंद ... ज्ञानसार ज्ञानमञ्जरी सह .... ला. भे. सू. १९४०१, पत्र-१०४ L.D.1. लालभाई दलपतभाई विद्यामंदीर-अमदावाद ! - - - -.. www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy