SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - २ श्री ज्ञानसारस्य मूलश्लोकानामकारादिक्रमः श्लोक श्लोक क्रम अचिन्त्या कापि साधूनाम् उपसं०गा०8 आत्माऽऽत्मन्येव यच्छुद्धम् 24/7 | आत्मानं विषयैः पाशै० 26/3 | आनुस्रोतसिकी वृत्ति०. 24/5 आपत्तिश्च ततः पुण्य० अज्ञानाहिमहामन्त्रम् . अतीन्द्रियं परं ब्रह्म० अदृष्टार्थेऽनुधावन्तः अधिगत्याऽखिलं शब्द० अनारोपसुखं मोह०. अनिच्छन् कर्मवैषम्यम् अन्तर्गतं महाशल्य० अपूर्ण: पूर्णतामेति ०. अमूढलक्ष्याः सर्वत्र ० अर्थालम्बनयोश्चैत्य० अर्वाक् सर्वापि सामग्री० अलिप्तो निश्चयेनात्मा० अवास्तवी विकल्पैः ० अविद्यातिमिरध्वंसे० असावचरमावर्ते० अस्ति चेद् ग्रन्थिभिज्ज्ञानम्. अस्थिरे हृदये चित्रा० अहं ममेति मन्त्रोऽयम् . आत्मन्येवात्मनः कुर्याद् आत्मबोधो नवः पाशो आत्मसाक्षिक सद्धर्म० Jain Education International क्रम 13/2 7/4 31/2 30/4 21/5 6/3 27/6 18/3 15/6 27/4 31/5 30/5 15/5 3/7 .......... 18/4 21/7 5/6 एकं ब्रह्मास्त्रमादाय 29/7 .............. 17/4 3/3 ऐन्द्रश्रीसुखमग्नेन... 1/1 15/1 4 / 1 कर्म जीवं च संश्लिष्टम् . 15/7 कर्मयोगद्वयं तत्र० ................. 27/2 14/6 कान्ता मे समतैवैका. ............... 8/3 23/7 | कृतमोहास्त्रवैफल्यम् .. 17/6 *********** ....... 1/6 | इच्छन्नपरमान् भावान् .. 32/8 | इच्छा तद्वत्कथाप्रीतिः 27/5 इत्थं च दुःखरूपत्वात्. 21/6 इत्थं ध्यानफलाद्युक्तम्. . 11/6 1 / 3 14 / 8 26/8 आरूढाः प्रशम श्रेणिम् ......... 4/7 आरुरुक्षुर्मुनिर्योगम् ... 6 / 2 | आलम्बनमिह ज्ञेयम्.. 3/4 | आलम्बिता हिताय स्युः ....... इष्टकाद्यपि हि स्वर्णम् . उच्चत्वदृष्टि दोषोत्थ० उदीरयिष्यसि स्वान्ता० उल्लसन्मनसः सत्य० ***.* For Private & Personal Use Only *********** ........... www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy