SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञानमञ्जरी यावत् नैगमसंग्रहौ, व्यवहारो विषगरानुष्ठानेन, ऋजुसूत्रेण कटुविपाकभीत्या, शब्दसमभिरूढौ तद्धेतुतया एवंभूतत्यागः सर्वथावर्जनं वर्जनीयत्वेन अथवा अशनादिबाह्यरूपमाद्यनयचतुष्टये, अभ्यन्तरस्त्यागः शब्दादिनयत्रये इति भावना । स त्यागः करणीय इत्युपदिश्यते: संयतात्मा श्रयेच्छुद्धोपयोगं पितरं निजम् । धृतिमम्बां च पितरौ, तन्मां विसृजत ध्रुवम् ॥१॥ संयतात्मा इति-संयतात्मा-संयमाभिमुखी, शुद्धोपयोगं निजपितरं श्रयेत्, रागद्वेषरहित आत्मज्ञानं श्रयेत्-आश्रयेत् । धृतिम्-आत्मरतिरूपाम्, अम्बां-जननीं श्रयेत् । तेन आहारपर्याप्तिनामकर्मोदयाद् यत्र उत्पन्नः सा माता, तद्भोगी पिता इति लौकिकसम्बन्धः । तान् वक्ति तौ पितरौ मां विसृजत-त्यजत, नाहं वां पुत्रः, न युवां मम जनकौ इति अयं हि लोके एव मार्गः । अत्र दृष्टान्तः-"जहा एगया भरहे खित्ते मगहजणवए सुवप्पाए नयरीए अरिदमणनयमग्गहिए "वयरजंघो" राया । तस्स धारिणी देवी, तस्स उ सुभाणु नाम कुमरो अमरुव्व सुन्दरो अणुक्कमेण विज्जापुरन्दरो जाओ । लावण्णजुओ सहजेण जिणधम्मसाहुवंदण-पूयणतप्परो जाओ । सो कमेण कन्दप्परमणे जुव्वणवसो पत्तो । ता जणएण रूवलावण्णसीलकलियाओ एगसयं रायकन्नाओ आपत्तीता पणीयाओ । सो तेसिं सद्धि विसयभुंजमाणो तिलोगनाह-तिलोयबन्धु-सेवणरओ चिट्ठइ । तओ एगया अणेगेहिं केवलिहिं, अणेगेहिं विउलमइहिं, अणेगेहिं उजुमईहिं, अणेगेहि ओहिनाणीहिं, अणेगेहिं पुव्वधरेहिं, अणेगेहिं आयरियउवज्झाएहिं, अणेगेहिं तवोधणेहिं, अणेगेहिं नवदिक्खिएहि अणेगदेवदेवीपरिवुडो सिरिसम्भवो अरिहा सव्वन्नू सव्वदंसी आगासगएणं छत्तेणं, आगासगएणं चक्केणं, उद्ध्वमाणेहिं सेयचामरेहिं, पुरओ धम्मज्झएण विरायमाणं, नयरपरिसरे समोसढो । जाओ अ समोसरणे तिवप्पो, परिसा निग्गया, वणपालेण वद्धाविओ कुमारो, जस्स पइदिणं दंसणं १. यूयं मम जनकाः S.M., V.1.2., B.1. I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002069
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
Author
PublisherVijaybhadra Charitable Trust Bhiladi
Publication Year2008
Total Pages506
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Knowledge
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy