SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ कृतज्ञा नेत्र-सुरभि-सुक्षेत्रावनि-शुक्तिभाः। शैल-देहोषर-व्यालतुल्यास्तु कृतघातिनः ॥७॥ सत्यं मित्रः प्रियं खीभिरसत्यं द्विषता सह। सत्यं प्रियं पथ्यं च वक्तव्यं स्वामिना समम् ॥८॥ आमे घडे निहितं, जहा जलं तं घडं विणासेई। इय सिद्धतरहस्सं, अप्पाहारं विणासेई ॥९॥ सर्वत्रोपचिकीर्षा महतां खलु सा च युज्यते स्थाने । पर्जन्योऽप्यभिवर्षति मरुस्थले शिथिलनिर्बन्धः ॥१०॥ देशाधीशो ग्राममेकं ददाति ग्रामाधीशः क्षेत्रमेकं ददाति। क्षेत्राधीशः प्रस्थमेकं प्रदत्ते नन्दस्तुष्टो हस्ततालीं ददाति ॥११॥ गत्वाऽन्तर्दशनं तनोति शुचितां गोमुख्यकुक्षिस्थितं दुग्धीभूय जगद्धिनोति नयति ध्वंसं क्षुधं पाशवीम् । शीताचं दलयत्यवत्यरिगणात् प्राणान् परार्थोद्यतं यद्येवं तृणमप्यहो ननु तदा वाच्यः किमीदृग्जनः ? ॥१२॥ इह भरहे के वि जिआ, मिच्छट्टिी वि भद्दया भावा। ते मरिऊणं नवमे, वरिसे होहिंति केवलिणो ॥१३॥ मा होह सुअग्गाही, मा पत्तिह जं न दिद्विपच्चक्खं । पच्चक्खे वि हु दिडे, जुत्ताजुत्तं विआरिज्जा ॥१४॥ २०३ સુભાષિતો Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002064
Book TitlePethadkumar Charitra
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages252
LanguageGujarati
ClassificationBook_Gujarati & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy