________________
અથ શ્રી દીનમાન વિચાર.
( १८३ )
114011
॥५९॥
मीनेष्टा विंशति नाम्यौश्वतुर्दश पलान्विताः । वृद्धौ पल त्रिकं चाहुर्दा त्रिंशर्द्धण संयुता केवलं घटिका स्त्रिं शन्मेष संक्रांति वासराः । पल त्रिकं ततो वृद्धौदा त्रिंशदक्षराणि च षट चत्वारिं च फलानिचैक त्रिंशद् घटी वृषे | वृद्धौ पल द्विकं वर्णाः द्विपंचाशत् प्रकीर्तिताः ||६० || त्रित्रिंशन्मिथुने नाम्यः पल द्वादशकान्विताः । पल मेकं ततौ वृद्धौ प्रत्यहं द्वादशाक्षरा वह्नित्रिंशद घटि कर्कष्ट चतुः पल संयुतः । पल मेकं ततोहीनं द्वादशाक्षर संयुतं
॥६९॥
||६२||
शब्दादश पला घट्राः सिंहे त्रित्रिंशतिर्मताः । हानौ पल कंवर्णा द्विपंचाशत् प्रकीर्त्तिताः ॥६३॥ एक त्रिंशद् घटाः षट् चत्वारिंशत्पलानि च । कन्या यांहां निशदिनादि त्रिपली द्वादशशाक्षराः ॥६४॥ केवलं घटिका त्रिंशतुलायां मुख्यवासर । पल त्रिकं ततौहानौ द्वात्रिंशद्वर्ण संयुतं अष्टाविंशति नाम्यौलौचतुरदशा पलान्विताः । हानौ पल किं तस्मात् द्विपंचाशत्तथाक्षराः
॥६५॥
||६६||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org