________________
અથ શ્રી ગ્રહ મૈત્રી વિચાર- (१४३ ) __ अथ श्री ग्रह मैत्री विचार. शत्रूमंद शितौसमश्च शशिजो मित्राणि शेषारवेः । तल्लिं शुर्हिमरस्मिजश्च सुहृदोशेषासम शीतगोः ॥ जीवेश्नकराः कुजस्य सुहृदोज्ञोरिः सितार्कीसमौ । मित्रौ सूर्य सितो बुध सिह मयुःशत्रू समाश्चापरे ॥२८॥ सूरे सौम्य सितावरी रवि सुता मध्योपरे अन्यथा । सौम्याी सुद्धदौ समौ कुज विधू शुक्रस्य शेषावरी ॥ शुक्रज्ञौ सुहृदौसमः सुरगुरुः शौरस्यचानेरयः तत्काले च । दशाय बंधु सहज स्वांतोषु मित्रं स्थिताः ॥२९॥ मित्रमुदाशीनो व्याख्याताये निसर्ग भावेन । तेधि सुहन्मित्र समास्तत्कालमुप स्थिताः ॥३०॥ - . मावार्थ:-सूर्यना शत्रु शु सन शनी 2. सूर्य ने सुधन। સમભાવ છે. ચંદ્ર, મંગળ, ગુરૂ એ ગ્રહ સૂર્યના મિત્ર છે. ચંદ્ર अना २वी, सुध, मण, शु, शनी, गु३, समलाप छ; अने राहु शत्रु छ. मग अडने १३, ५, २वी भित्र छै; शु४, शनी, સમ છે, અને બુધ શત્રુ છે. બુધ ગ્રહને ચંદ્રમા શત્રુ છે; મંગળ, ४३, शनी, समलाप छ; अने. २वी, शु भित्र छ. ४३ने २वी, ચંદ્ર, મંગળ મિત્ર છે; શની સમ છે; બુધ, શુક શત્રુ છે. શુક્રને सुध, शनी, भित्र छे; मण, ४३, सम छ; अने २वी शत्रु छ. शनीन शु४, बुध भित्र छ; गु३ सम छ; २वी, यद, भगत, शत्रु 2. राहुन शु, सुध, शनी, भित्र छ; शु३ सम है; २वी, ચંદ્ર, મંગળ શત્રુ છે. એ ગ્રહને મૈત્રીભાવ કહ્યો. હવે સ્વભાવ મૈત્રી સ્થાન કહે છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org